________________
६२. एस ०
बीअं अज्झयणं (किरियाठाणे)
३६३ ण णरएसू गैरइया णिहायंति वा पयलायति वा सई वा रई वा धिई वा मई वा उबलभते । ते णं तत्थ उज्जलं विउलं पगाढं कडुयं कक्कसं चंडं दुक्खं दुग्गं
तिब्वं दुरहियास जेरइय-वेयणं पच्चणुभवमाणा' विहरंति ।। ६१. से जहाणामए रुक्खे सिया पव्वयग्गे जाए, मुले छिपणे, अग्गे गरुए, जओ णिणं
जओ विसमं जओ दुग्गं तओ पवडति, एवामेव तहप्पगारे पुरिसजाते गब्भाओ गभं जम्माओ जम्म माराओ मारं णरगाओ णरगं दुक्खाओ दुक्खं' दाहिणगामिए जरइए कण्हपक्खिए आगमिस्साणं दुल्लभवोहिए यावि भवइ ।। एस ठाणे अणारिए अकेवले 'अप्पडिपुण्णे अणेयाउए असंसुद्धे असल्लगत्तणे असिद्धिमग्गे अमुक्ति मग्गे अणिव्वाणमग्गे अणिज्जाणमग्गे ° असव्वदुक्खापहीण.. मग्गे एगंतमिच्छे असाहू।
पढमस्स ठाणस्स अधम्मपक्खस्स विभंगे एवमाहिए ॥ धम्म-पक्ख-पदं ६३. अहावरे दोच्चस्स ठाणस्स धम्मपक्खस्स विभंगे एवमाहिज्जइ-इह खलु पाईणं
वा पडीणं वा उदीणं वा दाहिणं वा संतेगइया मणुस्सा भवंति, तं जहाअणारंभा अपरिग्गहा धम्मिया धम्माणुगा धम्मिट्ठा' धम्मक्खाई धम्मप्पलोई धम्मपलज्जणा धम्मसमुदायारा'० धम्मेणं' चेव वित्ति कप्पेमाणा विहरंति, सुसीला सुव्वया सुप्पडियाणंदा सुसाहू सव्वाओ पाणाइवायाओ पडिविरया जावज्जीवाए', 'सव्वाओ मुसावायाओ पडिविरया जावज्जीवाए, सव्वाओ अदिण्णादाणाओ पडिविरया जावज्जीवाए, सब्वाओ मेहुणाओ पडिविरया जावज्जीवाए, सव्वाओ परिग्गहाओ पडिविरया जावज्जीवाए, सब्वाओ कोहाओ माणाओ मायाओ लोभाओ पेज्जाओ दोसाओ कलहाओ अब्भक्खाणाओ पेसुण्णाओ परपरिवायाओ अरइरईओ मायामोसाओ मिच्छादसणसल्लाओ पडिविरया जावज्जीवाए, सव्वाओ पहाणुम्मद्दण-वण्णग-विलेवणसद्द-फरिस-रस-रूव-गंध-मल्लालंकाराओ पडिविरया जावज्जीबाए, सव्वाओ सगड-रह-जाण-जुग्ग-गिल्लि-थिल्लि-सिय-संदमाणिया-सयणासण-जाण - वाहणभोग-भोयण-पवित्थरविहीओ पडिविरया जावज्जीवाए, सव्वाओ कय-विक्कय
१. सुइ (ख)।
इति पाठे 'शील' शब्दो विद्यते, धर्मपक्षवर्णने २. पच्च णुभवमाणा (ख)।
केवलं 'धम्मसमुदायारा' पाठोस्ति । अत्र ३. व्या० वि०---'याति' इति क्रियाशेषः । शीलशब्दो न विवक्षितोऽथवा लिपिदोषेण ४. सं० पा०-अकेवले जाव असव्वदुक्ख । त्यक्तोभूदिति न निश्चेतुं शक्यम् । ५. सं० पाo.-धम्मिट्टा जाव धम्मेणं । ७. धम्मेण (क) 1 ६. अधर्मपक्षवर्णने 'अधम्मसीलस मुदाचारा' ८. सं० पा०--जावज्जीवाए जाव जे यावरणे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org