________________
उक्खेव-पदं
१. सुयं मे आउ ! तेणं भगवया एवमक्खायं - इह खलु किरियाठाणे णामज्भयणे' पण्णत्ते । तस्स अयमट्ठे, इह खलु संजू हेणं दुवे ठाणा एवमाहिज्जंति, तं जहा - धम्मे चैव अधम्मे चैव, उवसंते चैव अणुवसंते चेव ।।
अधम्मपक्खे किरियापदं
२. तत्थ णं जे से पढमठाणस्स अधम्मपक्खस्स विभंगे, तस्स णं अयमट्टे, इह खलु पाईणं वा पडीणं वा उदीणं वा दाहिणं वा संतेगइया मणुस्सा भवति, तं जहा आरिया वेगे अणारिया वेगे, उच्चागोया वेगे णीयागोया वेगे, कायमंता वेगे हस्समंता वेगे, सुवण्णा वेगे दुवण्णा वेगे, सुरूवा वेगे दुरूवा वेगे । तेसि च गं इमं एयारूवं दंडसमादाणं संपेहाए, तं जहा - रइएस तिरिक्खजोणिएसु माणुसेसु देवेसु जे यावण्णे तहप्पगारा पाणा विष्णू वेयणं वेयंति । तेसि पि य णं इमाई तेरस किरियाठाणाइं भवतीति मक्खायें, तं जहा - अट्ठादंडे, अणद्वादंडे, हिसादंडे, अकस्मादंडे, दिद्विविपरियासियादंडे, मोसवत्तिए.
१. णाममज्झणे ( क ) ।
२. विहंगे ( क, ख ) 1
३. हुस्स ० ( क ) ।
ati hai faरियाठाणे
४. डंड° (ख) 1
५. मक्खायाई (क, चू) |
६. व्या० वि० - अत्र अकारस्य दीर्घत्वम् ।
Jain Education International
७. व्या० वि० - अत्र अकारस्य दीर्घत्वम् । ८. कम्हा ० ( क, ख ) ; इह चाकस्मादित्ययं शब्दो मगधदेशे सर्वेणाप्यागोपालाङ्गनादिना संस्कृत एवोच्चार्यत इति ( वृ०, सू० ६ ) | ९. ० विप्परि ० ( ख ) 1
३६८
For Private & Personal Use Only
www.jainelibrary.org