________________
२०
अणुत्तरोववत्ति सुकुलपच्चायाती पुण बोहिलाभो ।
५६. अणुत्तरोववाइयत्ते उववत्ती, सुकुलपच्चा
याईओ, पुणबोहिलाभा । ६०. x
अणुत्तरोववातियदसासु णं तित्थकरसमोसरणाई परममंगल्लजगहियाणि जिणातिसेसा य बहविसेसा जिणसीसाणं चेव समणगणपवरगंधहत्थीणं थिरजसाणं परिसहसेण्ण-रिउ-बल-पमद्दणाणं तव-दित्तचरित्त - णाण - सम्मत्तसार -विविहप्पगार-वित्थरपसत्थगुण-संजुयाणं अणगारमहरिसीणं अणगारगुणाण वण्णओ, उत्तमवरतव-विसिट्ठणाण-जोगजुत्ताणं जह य जगहियं भगवओ जारिसा य रिद्धिविसेसा देवासुरमाणुसाणं परिसाणं पाउब्भावा य जिणसमीवं, जह य उवासंति जिणवरं, जह य परिकहेंति धम्मं लोगगुरू अमरनरसुरगणाणं, सोऊण य तस्स भासियं अवसेसकम्म-विसयविरत्ता नरा जह अब्भुवेति धम्ममुरालं सजमं तवं चावि बहुविहप्पगारं, जह बहूणि वासाणि अणुचरित्ता आराहिय-नाण-दसण-चरित्त-जोगा जिणवयणमणुगय-महिय भासिया जिणवराण हियएणमणुणेत्ता, जे य जहिं जत्तियाणि भत्ताणि छेय इत्ता लधुण य समाहिमुत्तमं झाणजोगजुत्ता उववण्णा मुणिवरोत्तमा जह अणुत्तरेसु पावंति जह अणुत्तरं तत्थ विसयसोक्खं, तत्तो य चुया कमेणं काहिति संजया जह य अंतकिरियं । एए अण्णे य एवमाइअत्था वित्थरेण । अणुत्तरोववाइयदसासु णं परित्ता वायणा संखेज्जा अणूओगदारा संखेज्जाओ पडिवत्तीओ संखेज्जा वेढा संखेज्जा सिलोगा संखेज्जाओ निज्जुत्तीओ संखेज्जाओ संगहणीओ।
६१. अणुत्तरोववाइयदसाणं परित्ता वायणा,
संखेज्जा अणुओगदारा, संखेज्जा वेढा, संखेज्जा सिलोगा, संखेज्जाओ निज्जुतीओ, संखेज्जाओ संगहणीओ संखे
ज्जाओ पडिवत्तीओ।। ६२. तिण्णि वग्गा, तिणि उद्देसणकाला, तिण्णि
समुद्देसणकाला, संखेज्जाइं पयसहस्साई
पयग्गेण संखेज्जा अक्खरा । ६३. सासय-कड-निबद्ध-निकाइया । ६४. गरूवणा आघविज्जह ।
दस अज्झयणा तिण्णि वग्गा दस उद्देसणकाला दस समुद्देसणकाला संखेज्जाइं पयसयसहस्साई पयग्गेणं, संखेज्जाणि अक्खराणि । सासया कडा णिबद्धा णिकाइया । परूवणया आधविज्जति पण्णविज्जंति परूविज्जति दंसिज्जति निदंसिज्जति उवदंसिज्जति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org