________________
चूणि
१४१२-४
६।१३,१४
३३१७-६६ ३।१७-६६
३।१७-६८ ३।१७-६८ ३।१७-६८
३।१७-६८
२०११६
एवं जाव वणप्फइकायस्स
१२।६ एवं जो चोद्दसमे उद्देसे पडिग्गहगमो यन्वो जाव अच्छेज्जं नवरं दुरुहइ २ भाणियव्वं
१८।३-५ एवं णदिजत्तापट्रियाणं णदिजत्तापडिणियत्ताणं गिरिजत्तापट्टियाणं गिरिजत्तापडिणियत्ताणं
६।१५-१८ एवं तइ उद्देसगमएणं णेतव्वं जाव जे निग्गंथो निग्गंथस्स
१७।१६-६८ एवं तइय उद्देसए णेयब्वं जाव गामाणुगामं
४।५५-१०७ एवं तइय उद्देसग णेयव्वं णवरं अण्णउत्थियगारत्थियाभिलावे जाव गामाणुगामं
११।१२-६३ एवं तइए उद्देसगमए जाव जे
१५१००-१५१ एवं तइय उद्देसगमओ णेयव्वं जाव जे गामाणुगामं १५॥१४-६५ एवं तइय उद्देसो जो गमो सो च्चेव इह मेहुणवडियाए णेयव्वो जाव जे माउग्गामस्स
६।२६-७७ एवं तेमासियं दोमासियं मासियावि जाव सवीसतिराता दो मासा
२०१२२-२४ एवं दंडगं वा लट्रियं वा अवलेहणियं वा वेणुसूइयं वा जाव जमात
२।२५ एवं दगवीणियं सिक्कगं वा सिक्कगणंतगं वा सोत्तियं वा रज्जुयं वा चिलिमिलि सईए उत्तरकरणं पिप्पलयस्स उत्तरकरणं णहच्छेयणगस्स कण्णसोहणयस्स उत्तरकरणं
२।११-१७ एवं दिया पडिग्गाहेत्ता रत्ति भुंजति रत्ति पडिग्गाहेत्ता दिया भुंजति रत्ति पडिग्गाहेत्ता रत्ति भुजति ११७६-७८ एवं दीहाई अच्छिपत्ताई
३१५८ एवं दूति निमित्तपिंड आजीविय वणीमग तिगिच्छा कोह माण माया लोह विज्जा मंतं जोग चूण्ण अंतद्धाण
१३।६२.७५ एवं धरेति वितरति परिभाएति परिभ जति
२।३-६ एवं पंचण्हं मासा मासाणं चाउम्मासियं तेमासियं दोमासियं परिहारदाणं मासियस्सवि जाव तेण परं २०१३१-३५ एवं पक्खे पक्खे आरोहेयव्वो जाब छम्मासा पुण्णति
२०१३७-४४ एवं पण्णरसे उद्देसे अंबस्स जहा गमो सो चेव इह णेयव्वो
१६१५-११
२।२४
२।१०
१११७५ ३१५६
१३।६१
२।१
२०।३०
२०१३०
१५॥६-१२; चूणि;
आयार-चूला७।३६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org