SearchBrowseAboutContactDonate
Page Preview
Page 933
Loading...
Download File
Download File
Page Text
________________ अट्ठारसमो उद्देसो ७६६ २५. जे भिक्खू पंकगओ णावागयस्स असणं वा पाणं वा खाइमं वा साइमं वा पडिग्गाहेति, पडिग्गाहेंतं वा सातिज्जति ॥ २६. जे भिक्ख पंकगओ जलगयस्स असणं वा पाणं वा खाइमं वा साइमं वा पडिग्गाहेति, पडिग्गाहेंतं वा सातिज्जति ॥ २७. जे भिक्खू पंकगओ पंकगयस्स असणं वा पाणं वा खाइमं वा साइमं वा पडिग्गाहेति, पडिग्गाहेंतं वा सातिज्जति ।। २८. जे भिक्खू पंकगओ थलगयस्स असणं वा पाणं वा खाइमं वा साइमं वा पडिग्गाहेति, पडिग्गाहेंतं वा सातिज्जति ॥ २६. जे भिक्खू थलगओ णावागयस्स असणं वा पाणं वा खाइमं वा साइमं वा पडिग्गाहेति, पडिग्गाहेंतं वा सातिज्जति ।। ३०. जे भिक्ख थलगओ जलगयस्स असणं वा पाणं वा खाइमं वा साइमं वा पडिग्गाहेति, पडिग्गाहेंतं वा सातिज्जति ।। ३१. जे भिक्खू थलगओ पंकगयस्स असणं वा पाणं वा खाइमं वा साइमं वा पडिग्गाहेति, पडिग्गाहेंतं वा सातिज्जति ॥ ३२. जे भिक्खू थलगओ थलगयस्स असणं वा पाणं वा खाइमं वा साइमं वा पडिग्गाहेति, पडिग्गाहेंतं वा सातिज्जति ।। वत्थ-पदं ३३. जे' भिक्खू वत्थं किणति, किणावेति, कीयमाहट्ट देज्जमाणं पडिग्गाहेति, पडिग्गाहेंतं __ वा सातिज्जति ॥ ३४. •'जे भिक्खू वत्थं पामिच्चेति, पामिच्चावेति, पामिञ्चमाहट्ट दिज्जमाणं पडिग्गाहेति, पडिग्गाहेंतं वा सातिज्जति ॥ ३५. जे भिक्खू वत्थं परियट्टेति, परियट्टावेति, परियट्टियमाहट्ट दिज्जमाणं पडिग्गाहेति, १. ३३-७३ एतेषां सुत्राणां स्थाने भाष्यकृता चतुर्दशकोद्देशकस्य समर्पणं कृतमस्तिचोद्दसमे उद्देसे, पातम्मि उ जो गमो समक्खाओ। सो चेव निरवसेसो, वत्थम्मि वि होति अट्ठारे ॥ ६०२७॥ किन्तु चूर्णिकारेण 'सुत्ताणि पणुवीसं उच्चारेयव्वाणि जाव समत्तो उद्देसगो'। चतुर्दशोद्देशके एकचत्वारिंशत् सूत्राणि विद्यन्ते, अत्र चूर्णिकारेण पञ्चविंशति सूत्राणामुल्लेखः केन कारणेण कृतः इति न सम्यग् अवगम्यते । २. सं० पा०-एवं चोद्दसमे उद्देसे पडिग्गहे जो गमो भणिओ सो चेव इहं वत्थेण णेयव्वो जाव वासाए वसति वसं साइ णवरं तोरणं णस्थि । आदर्शषु ‘णवरं तोरणं णत्थि' इति उल्लेखो विद्यते । चतुर्दशोद्देशके 'तोरण' इति पदं नैव लभ्यते । सम्भवतः 'निक्कोरेति' इति पदस्यैव सूचकपदमस्ति 'तोरणं' । भाष्यकारेण 'सो चेव निरवसेसो' इत्युल्लिखितमस्ति, किन्तु वस्त्रे 'निकोरणस्य-मुखापनयनस्य' प्रसङ्गः कथं आपद्येत, इति चिन्तनीयमस्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003556
Book TitleNavsuttani
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2000
Total Pages1316
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy