SearchBrowseAboutContactDonate
Page Preview
Page 930
Loading...
Download File
Download File
Page Text
________________ ७६६ निसीहज्झयणं अभिसंधारेति, अभिसंधारेतं वा सातिज्जति ॥ सद्दासत्ति-पदं १५२. जे भिक्खू इहलोइएसु वा सद्देसु परलोइएसु वा सद्देसु दिठेसु वा सद्देसु अदिठेसु वा सद्देसु सुएसु वा सद्देसु असुएसु वा सद्देसु विण्णाएसु वा सद्देसु अविण्णाएसु वा सद्देसु सज्जति रज्जति गिज्झति अझोववज्जति, सज्जमाणं वा रज्जमाणं वा गिज्झमाणं वा अझोववज्जमाणं वा सातिज्जति'तं सेवमाणे आवज्जइ चाउम्मासियं परिहारट्ठाणं उग्धातियं । १. वप्पाद्यालापकविषये चूर्णिकृता चतुर्दशसूत्राणामुल्लेखः कृतः--एते चोद्दससुत्ता जहा बारसमे उद्देसगे भणिता तहा इह पि सत्तरसमे उद्देसगे भाणियव्वा । अस्माकं त्रयोदशसूत्राणि भवन्ति । एतद् विरोधनिरासार्थ द्रष्टव्यं १२।१७ सूत्रस्य पाद टिप्पणम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003556
Book TitleNavsuttani
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2000
Total Pages1316
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy