SearchBrowseAboutContactDonate
Page Preview
Page 892
Loading...
Download File
Download File
Page Text
________________ ७५८ पयावेंतं वा सातिज्जति ॥ २६. जे भिक्खू चित्तमंताए लेलूए पडिग्गहं आयावेज्ज वा पयावेज्ज वा, आयातं वा पयावेंतं वा सातिज्जति ॥ २७. जे भिक्खू कोलावासंसि वा दारुए जीवपइट्ठिए सअंडे सपाणे सबीए सहरिए सओस्से सउदए सउत्तिग-पणग- दग-मट्टिय-मक्कडा संताणगंसि पडिग्गहं आयावेज्ज वा पयावेज्ज वा, आयावेतं वा पयावेतं वा सातिज्जति ॥ २८. जे भिक्खू थूणंसि वा गिहेलुयंसि वा उसुकालंसि वा कामजलंसि वा अण्णयरंसि वा तहप्पगारंसि अंतरिक्खजायंसि दुब्बद्धे दुण्णिक्खित्ते अणिकंपे चलाचले पडिग्गहं आयवेज्ज वा पयावेज्ज वा, आयावेंतं वा पयावेंतं वा सातिज्जति ॥ २६. जे भिक्खू कुलियंसि वा भित्तिसि वा सिलंसि वा लेलुंसि वा अण्णयरंसि वा तहप्पगारंसि अंतरिक्खजायंसि दुब्बद्धे दुण्णिक्खित्ते अणिकंपे चलाचले पडिग्गहं आयवेज्ज वा पयावेज्ज वा, आयावेंतं वा पयावेंतं वा सातिज्जति ॥ निसीहज्झयणं ३०. जे भिक्खू खंधंसि वा फलिहंसि वा मंचंसि वा मंडबंसि वा मालंसि वा पासा सि हम्मतसि वा अण्णयरंसि वा तहप्पगारंसि अंतरिक्खजायंसि दुब्बद्धे दुण्णिक्खित्ते अणिकंपे चलाचले पडिग्गहं आयावेज्ज वा पयावेज्ज वा आयावेंतं वा पयातं वा सातिज्ञ्जति ॥ ३१. जे' भिक्खू पडिग्गहाओ पुढवीकायं णीहरति, णीहरावेति णीहरियं आहट्टु देज्माणं पडिग्गाहेति, पडिग्गार्हतं वा सातिज्जति ॥ ३२. " जे भिक्खू पडिग्गहाओ आउकायं णीहरति णीहरावेति णीहरियं आहट्ट माणं पडिग्गाहेति, पडिग्गार्हतं वा सातिज्जति ॥ ३३. जे भिक्खू पडिग्गहाओ तेउक्कायं णीहरति, णीहरावेति णीहरियं आहट्टु देज्माणं पडिग्गाहेति, पडिग्गार्हतं वा सातिज्जति ॥ १. ३१-३६ एषां षण्णां सूत्राणां स्थाने भाष्ये चूर्णौ च एष क्रमो लभ्यते – १. तसपाणजाई २. ओसहिबीयाई ३. कंदाणि वा इत्यादि ४. पुढवीकायं ५. आउकायं ६. तेउक्कायं । द्रष्टव्यं भाष्यगाथा ४६५२-४६६७ । ३४. जे भिक्खू पडिग्गहाओ कंदाणि वा मूलाणि वा पत्ताणि वा पुप्फाणि वा फलाणि वा बीजाणिवाणीहरति, णीहरावेति णीहरियं आहट्टु देज्जमाणं पडिग्गाहेति, डिग्गाहतं वा सातिज्जति ॥ २. सं० पा० – एवं आउकायं तेजक्कायं । ३. चूणौं 'खंध' पदमपि व्याख्यातमस्ति, एवं 'डाली पवाल' इति पदे अपि व्याख्याते स्तः- Jain Education International , For Private & Personal Use Only जं भूमीए अवगाढं तस्स जाव मूलं फुट्टति ताव कंदो भण्णति, भूमीए उवरि जाव डाली ण फुट्टति ताव खंधो भण्णति, भूमीए उवरि जाव साला सा डाली भण्णति, डालातो जं फुट्टति तं पवालं भणति । सेसा पदा कंठा ( निशीथ भाष्य चूर्णि भाग ३ पृ० ४७२) । ४. वा हरियाणि वा ( ख ) । www.jainelibrary.org
SR No.003556
Book TitleNavsuttani
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2000
Total Pages1316
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy