SearchBrowseAboutContactDonate
Page Preview
Page 854
Loading...
Download File
Download File
Page Text
________________ ७२० निसीहज्झयण एगित्थीए सद्धि विहारं वा करेइ, सज्झायं वा करेइ, असणं वा पाणं वा खाइम वा साइमं वा आहारेति, उच्चारं वा पासवणं वा परिढुवेइ, अण्णयरं वा अणारियं णिठ्ठरं असमणपाओग्गं कहं कहेति', कहेंतं वा सातिज्जति ॥ ५. जे भिक्ख सुण्णगिहंसि वा 'सुण्णसालंसि वा भिण्ण गिहंसि वा 'भिण्णसालंसि वा" 'कूडागारंसि वा कोट्ठागारंसि वा" एगो एगित्थीए' सद्धि विहारं वा करेइ, सज्झायं वा करेइ, असणं वा पाणं वा खाइमं वा साइमं वा आहारेति, उच्चारं वा पासवणं वा परिढुवेइ, अण्णयरं वा अणारियं णिठ्ठरं असमणपाओग्गं कहं कहेति, कहेंतं वा सातिज्जति ॥ ६. जे भिक्ख तणसालंसि वा तण गिहंसि वा तुससालंसि वा तुसगिहंसि वा 'बुससालंसि वा बुसगिहंसि वा एगो एगित्थीए सद्धि विहारं वा करेइ, सज्झायं वा करेइ, असणं वा पाणं वा खाइमं वा साइमं वा आहारेति, उच्चारं वा पासवणं वा परिट्टवेइ, अण्णयरं वा अणारियं णिठ्ठरं असमणपाओग्गं कहं कहेति', कहेंतं वा सातिज्जति ।। ७. जे भिक्खू जाणसालंसि वा जाणगिहंसि वा जुग्गसालंसि वा जुग्गगिहंसि वा एगो एगित्थीए सद्धि विहारं वा करेइ, सज्झायं वा करेइ, असणं वा पाणं वा खाइम वा साइमं वा आहारेति, उच्चारं वा पासवणं वा परिवेइ, अण्णयरं वा अणारियं णिठुरं असमणपाओग्गं कहं कहेति', कहेंतं वा सातिज्जति ॥ ८. जे भिक्खू पणियसालंसि वा पणियगिहंसि वा 'परियागसालंसि वा परियागगिहंसि वा 'कुवियसालंसि वा कुवियगिहंसि वा एगो 'एगित्थीए सद्धि विहारं वा करेइ, सज्झायं वा करेइ, असणं वा पाणं वा खाइमं वा साइमं वा आहारेति, उच्चारं वा पासवणं वा परिट्ठवेइ, अण्णयरं वा अणारियं णिठ्ठरं असमणपाओग्गं कहं कहेति, कहेंतं वा सातिज्जति ॥ १. सं० पा०–सद्धि जाव कहेंतं । गोमयगिहंसि वा गोणसालंसि वा गोणगिहंसि २. चूणौं नास्ति व्याख्यातम् । वा' इति सूत्रस्य सङ्कतो व्याख्या च दृश्यते३. चूणों नास्ति व्याख्यातम् । भाष्ये २४२६; गोकरी सो गोमयं, गोणादि ४. ४ (अ)। जत्थ चिट्ठति सा गोसाला, गिहं च (चू)। ५. सं० पा०-एगित्थीए जाव साति । ६. अतः परं चूणौं-'अस्सादिया वाहणा, ताणं ६. ४ (अ, क, ख); चूर्णावपि एतत्पदद्वयं साला गिहं वा' इति व्याख्यातमस्ति, अनेन व्याख्यातं नास्ति । भाष्ये 'भसे' इति पदं 'वाहणसालंसि वा वाहणगिहंसि वा' इति पाठः लभ्यते सम्भाव्यते । उज्जाणडाल दगे, सुण्णा कूडा व तुस भुसे गोमे । १०. सं० पा०---सद्धि जाव कहेंतं गोणा जाणा पणिगा, परियाग महाकुले सेवं ।। ११.X (अ, ख); परियायसालंसि वा परियाय २४२६॥ गिहंसि वा (क, ग) ७. सं० पा०-सद्धि जाव कहेंतं । १२. कम्मंतसालंसि वा कम्मंतगिहंसि वा (चू) । ८. भाष्ये चूणौं च अतः पूर्वं 'गोमयसालंसि वा १३. सं० पा–एगो जाव साति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003556
Book TitleNavsuttani
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2000
Total Pages1316
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy