SearchBrowseAboutContactDonate
Page Preview
Page 849
Loading...
Download File
Download File
Page Text
________________ सत्तमो उद्देसो पुढवी-पदं ६८. जे भिक्खू माउग्गामं मेहुण-वडियाए अणंतरहियाए पुढवीए णिसीयावेज्ज वा तुयट्टावेज्ज वा, णिसीयावेतं वा तुयट्टावेंतं वा सातिज्जति ॥ ६६. "जे भिक्खू माउग्गामं मेहुण-वडियाए ससिणिद्धाए पुढवीए णिसीयावेज्ज वा तुयट्टा___वेज्ज वा, णिसीयावेतं वा तुयट्टावेंतं वा सातिज्जति ॥ ७०. जे भिक्खू माउग्गामं मेहुण-वडियाए ससरक्खाए पुढवीए णिसीयावेज्ज वा तुयट्टा वेज्ज वा, णिसीयावेतं वा तुयट्टावेंतं वा सातिज्जति ॥ ७१. जे भिक्खू माउग्गामं मेहुण-वडियाए मट्टियाकडाए' पुढवीए णिसीयावेज्ज वा तुयट्टावेज्ज वा, णिसीयावेंतं वा तुयट्टावेंतं वा सातिज्जति ॥ ७२. जे भिक्खू माउग्गामं मेहुण-वडियाए चित्तमंताए पुढवीए णिसीयावेज्ज वा तुयट्टा वेज्ज वा, णिसीयावेतं वा तुयट्टावेंतं वा सातिज्जति ।। १. ६८-७४ एतेषां सप्तसूत्राणां स्थाने चूणों पञ्च- रहिता नामांतरो अंतर्वा तेन अंतरहिता सूत्राण्येव व्याख्यातानि सन्ति-अणंतरहियाए सचेतणा इत्यर्थः, सचेतणा, अहवा णो अणंपुढवीए ससिणिद्धाए पुढवीए ससरक्खाए पुढ- तेहिं रहिताओ, सहिता इत्यर्थः, इत्थं न वीए चित्तमंताए महासिलाए चित्तमंताए दीसति, ससिणिद्धा घडउऽच्छपाणियभरितो लेलूए । त्रयोदशोद्देशके पि (१-७) सप्त- पल्हत्थणो, वासं वा पडियमेत्तयं, ससरक्खा सूत्राणां स्थाने पञ्चैव सूत्राणि व्याख्यातानि वितो मट्टिता तहिं पडति य सगडमादिणा दृश्यन्ते णिज्जमाणा कुंभकारादिणा चलणं वा, चित्तअंतररहिताणंतर, ईसिं उल्ला उ होति ससणिद्धा । मंता मसिणा सिला एव सचित्ता, लेल गहिता रन्नरएण विभिन्ना, फासुगपुढवी तु ससरक्खा । (पृ० ३३६, ३३७) । प्रस्तुतसूत्रादर्शेषु ४२५८ ।। स्वीकृतानि सप्तसूत्राणि उपलभ्यन्ते । आचारअन्तरणं ववषाणं, तेण रहिता निरंतर- चूलायाः दशमाध्ययने (१४) 'मट्टियाकडाए मित्यर्थः । अधवा-पूढवी अणंतभावेण रहिता चित्तमंताए सिलाए चित्तमंताए लेलुयाए' इति असंखा या जीविका पज्जत्तं संखेया वि । पाठोस्ति । अत्रापि 'चित्तमंताए पुढवीए' इति अधवा-जीए पुढवीए अंता जीएहिं रहिया पाठो नैव विद्यते । अर्थसमीक्षया 'मट्रियासा पुढवी अंतरहिया ण अंतरहिता सर्वा सचे- कडाए पुढवीए चित्तमंताए पुढवीए' एतौ तना न मिश्रा इत्यर्थः । ईसिं उल्ला ससणिद्धा, द्वावपि आलापको पुनरुक्तौ विद्येते, तथापि सेयं पुढवी अचित्ता सचित्तेण आरण्णरएण ___ आदर्शेषु स्तः इति स्वीकृती। वितिभिन्ना ससरक्खा। २. सं० पा०—एवं ससिणिद्धाए ससरक्खाए चित्तं जीवो भणितो, तेण सह गया तु होति सच्चित्ता। मट्टियाकडाए पुढवीए चित्तमंताए पुढवीए पासाणसिला रुंदा, लेलू पुण मट्टिया लेठू ॥४२५६॥ चित्तमंताए सिलाए चित्तमंताए लेलूए कोला सचेयणा रुंदा महासिला, सचित्तो वा लेल्लू वासंसि वा । लेठूओ । आचारचूलायाः (११५१) चूर्णावपि ३ महियाकडाए (अ); महन्ता-रुन्दा (हस्तउक्तपञ्चपदान्येव व्याख्यातानि सन्ति-अणंत- लिखितचूणि)। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003556
Book TitleNavsuttani
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2000
Total Pages1316
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy