________________
६८२
निसीहज्झयणं हेज्ज वा, णीहरेंतं वा विसोहेंतं वा सातिज्जति ॥ ६८. जे भिक्ख अप्पणो 'अच्छिमलं वा" कण्णमलं वा दंतमलं वा 'णहमलं वा२
णीहरेज्ज वा विसोहेज्ज वा, णीहरेंतं वा विसोहेंतं वा सातिज्जति ॥ सीसदुवारिय-पदं ६९. जे भिक्खू गामाणुगाम दूइज्जमाणे अप्पणो सीसदुवारियं करेति, करेंतं वा साति
ज्जति ॥ वसीकरणसुत्त-पदं ७०. जे भिक्ख सणकप्पासाओ वा 'उण्णकप्पासाओ वा" पोंडकप्पासाओ वा 'अमिल
कप्पासाओ वा वसीकरणसुत्तयं करेति, करेंतं वा सातिज्जति ॥ उच्चार-पासवण-पदं ७१. जे भिक्खू गिहंसि' वा गिहमुहंसि वा गिहदुवारंसि वा 'गिहपडिदुवारंसि वा"
हेिलयंसि वा 'गिहंगणंसि वा" गिहवच्चंसि वा उच्चारं वा पासवणं वा परिट्र
वेति', परिवेंतं वा सातिज्जति ॥ ७२. जे भिक्ख मडगगिहंसि वा मडगछारियंसि वा मडगथूभियंसि वा मडगासयंसि वा
मडगलेणंसि वा ‘मडगथंडिलंसि वा'" मडगवच्चंसि वा उच्चारं वा पासवणं वा
परिवेति, परिवेंतं वा सातिज्जति ।। ७३. जे भिक्ख इंगालदाहंसि वा खारदाहंसि वा गातदाहंसि वा 'तुसदाहठाणंसि वा
भसदाहठाणंसि वा उच्चार वा पासवणं वा परिट्ठवेति, परिटठवेंतं वा साति
ज्जति ॥ ७४. जे भिक्खू णवियासु" वा गोलेहणियासु णवियासु वा मट्टियाखाणीसु–परिभज्ज
माणियासु वा अपरिभुज्जमाणियासु वा---उच्चारं वा पासवणं वा परिवेति, परिट्ठवेंतं वा सातिज्जति ।।
१. X (अ, ख)।
६. परिवावेइ (अ, क) । २. x (अ, ख)।
१०. x (अ)। ३. x (अ)।
११. तुसदाहंसि वा भुसदाहंसि वा (क, ख)। ४. x (चू)।
१२. ७४, ७५ सूत्रयोः क्रमः भाष्य-चूर्ण्यनुसारी ५. सुत्ताइं (अ, क, ख); सुत्तं (ग)।
स्वीकृतः । आदर्णेषु 'सेयायणंसि वा' एतत्सूत्र ६. भाष्ये चूणौं च 'गिह-गिहमुह-गिहंगण-गिह- 'णवियासु वा' असा सूत्रस्य अनन्तरं विद्यते ।
दुवार-गिहवच्च' एतानि पदान्येव व्याख्या- १३. भाष्ये 'अभिणवा' इति पदस्य प्रयोगो दश्यते तानि दृश्यन्ते ।
(१५३८); क्वचित् 'अभिणविया' इति ७. ४ (अ, ग)।
पदं लभ्यते। ८. ४ (अ)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org