________________
नवमो उद्देसो १४. सागारियस्स नायए सिया सागारियस्स अभिनिव्वगडाए एगदुवाराए एगनिक्खमण
पवेसाए अंतो अभिनिपयाए सागारियं चोवजीवइ, तम्हा दावए, नो से कप्पइ
पडिगाहेत्तए । १५. सागारियस्स नायए सिया सागारियस्स अभिनिव्वगडाए एगदुवाराए एगनिक्खमण
पवेसाए बाहिं' एगपयाए सागारियं चोवजीवइ, तम्हा दावए, नो से कप्पइ
पडिगाहेत्तए॥ १६. सागारियस्स नायए सिया सागारियस्स अभिनिव्वगडाए एगदुवाराए एगनिक्खमण
पवेसाए बाहिं अभिनिपयाए सागारियं चोवजीवइ, तम्हा दावए, नो से कप्पइ
पडिगाहेत्तए॥ १७. सागारियस्स' चक्कियसाला साहारणवक्कयपउत्ता, तम्हा दावए, नो से कप्पइ १. बाहिं सागारियस्स (ख) । अग्रिमसूत्रेपि नन्तरं पाठसंक्षेपः एवमस्ति-सारियस्स एवमेव ।
गोलियसाला बोधियसाला दोसियसाला २. सप्तदशसूत्रात् त्रिंशत् सूत्रपर्यन्तं 'क, ता'
गन्धियसाला । भाष्ये 'ख' प्रतो जीवराजसंकेतितादर्शयोरतीव संक्षिप्तः पाठोस्ति, त्रुटि
सम्पादिते प्रस्तुतसूत्रे निम्नतिसूत्रद्वयं दृश्यते तोपि च सम्भाव्यते, स च यथा-सागारियस्स -सागारियस्स सोडियसाला साहारणवतेल्लियसाला एवं लोणियसाला पूवियसाला
क्यपउत्ता, तम्हा दावए, नो से कप्पइ पडिगागोलियसाला ओदनसाला कोणियसाला दोसिय
हेत्तए। साला गंधियसाला।
सागारियस्स सोडियसाला निस्साहरणवक्कय'ग' प्रतावपि पाठसंक्षेपोस्ति, परं स समीचीनो पउत्ता, तम्हा दावए, एवं से कप्पइ पहिमावर्तते-सारियस्स चक्कियसाला साहारणवक्कय- हेत्तए । वृत्तौ एतत् सूत्रद्वयं नास्ति व्याख्यापउत्ता तम्हा दावए णो से कप्पति परिगा- तम् । 'क, ग, ता' संकेतितादर्शषु, शुधिंगहेत्तए । सारियस्स चक्कियसाला णिस्साहारण- सम्पादिते प्रस्तुतसूत्रे च नैतत् सूत्रद्वयं दृश्यते । वक्कयपउत्ता तम्हा दावए एवं से कप्पति तेन नास्माभिरपि एते मूलपाठत्वेन स्वीकृते । पडिगाहेत्तए । एमेव गोलियसाला पोविय- प्रयुक्तेषु आदर्शषु शालानामानि क्वचिदल्पानि साला दोसियसाला गंधियसाला । शुबिग- क्वचिद् बहनि । तेषां यन्त्रदर्शनमेवं भवति-- सम्पादिते प्रस्तुतसूत्रे 'चक्कियासाला' सूत्रद्वयावृत्ति । भाष्ये 'क, ता' | 'ख, जी'
शु० चक्रिकाशाला । तेल्लियसाला
तेल्लिय० चक्कियसाला चक्किया० चक्किया० कोकिल० गोलिय० लोणिय० गोलिय० गोलिय० गोलिय० बोधिक० लोणिय० पूविय० बोधिय० पोविय० बोधिय० दौषिक० दोसिय० गोलिय० दोसिय० दोसिय० दोसिय० सोक्तिक० सुत्तिय० ओदन
सोत्तिय गंधिय०
गधिय० गन्धिक० बोधिय० कोणिय बोडिय० बोदिय० कप्पास० दोसिय० गंधिय०
गंधिय० गंधिया सोडिय० सोडिय०
१. भाष्य गाथा २३ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org