SearchBrowseAboutContactDonate
Page Preview
Page 765
Loading...
Download File
Download File
Page Text
________________ तइयो उद्देसो ६१५ ५ पंचवासपरियाए' समणे निग्गंथे आयारकुसले 'संजमकुसले पवयणकुसले पण्णत्ति कुसले संगहकुसले उवग्गहकुसले अक्खयायारे असबलायारे अभिन्नायारे असंकिलिट्ठायारे" बहुस्सुए बब्भागमे जहण्णणं दसा-कप्प-ववहारधरे कप्पइ 'आयरिय उवज्झायत्ताए" उद्दिसित्तए ।।। ६. स च्चेव णं से पंचवास? रियाए समणे निग्गंथे नो आयारकुसले 'नो संजमकुसले नो पवयणकुसले नो पण्णत्तिकुसले नो संगहकुसले नो उवग्गहकुसले खयायारे सबलायारे भिन्नायारे संकिलिट्ठायारे'५ 'अप्पसुए अप्पागमे नो कपइ आयरिय उवज्झायत्ताए उद्दिसित्तए॥ ७. अट्ठवासपरियाए समणे निग्गंथे आयारकुसले 'संजमकुसले पवयणकुसले पण्णत्ति कुसले संगहकुसले उवग्गहकुसले अक्खयायारे अबिलायारे अभिन्नायारे असंकिलिट्ठायारे' 'बहुस्सुए बब्भागमे जहणणं साण-गम वा धिरे क " आयरियताए उवज्झायत्ताए पवत्तित्ताए थेर ताए गणित्तार" गणावच्छेइयत्ताए उद्दिसित्तए । ८. स च्चेव णं से अदुवारापरियाए समणे निग्गंथे नो आयारकुराले नो संजमकुले नो पवयणकुराले नो पण्ण त्तिकुसले नो संगहकुसले नो उवग्गहकुसले खयायारे सबलायारे भिन्नायारे संकिलिट्ठायारे अप्पसुए अप्पागमे नो कप्पइ आयरियत्ताए जाव गणावच्छेइयत्ताए उद्दिसित्तए । ६. निरुद्धपरियाए समणे निग्गंथे कप्पइ तद्दिवसं आयरियउवज्झायत्ताए उद्दिसित्तए। से किमाहु भंते ? अत्थि णं थेराणं तहारूवाणि' कुलाणि कडाणि" पत्तियाणि थेज्जाणि" वेसासियाणि 'संमयाणि सम्मइक राणि अणुमयाणि'" बहुमयाणि भवंति, १. एवं पंचवासपरियाए जहणेणं (क, ग)। भाष्य (गा० १८३) वृत्तौ पट् पदामि व्या२. जाव असंकिलिट्ठाका रचरित्ते (ख, ता)। ख्यातानि सन्ति-विकृष्टोऽष्ट वर्षपर्याय: पुन: ३. बहूणं स बहूणं समणीणं आयरियत्ताए (ता)। सर्वाण्यपि स्थानानि वोढुं शक्नाति बहुतमवर्ष४. पंचवास जाव अप्पसुए (क, ख, ग)। पर्यायत्वात् ततस्तस्य सूत्रेणोपाध्यायत्वमा५. जाव संकिलिट्ठायारचरित्ते (ता)। चार्यत्वं गणित्वं प्रवतित्वं स्थविरत्वं गणावच्छे६. णो जहन्नेणं दसाकप्पववहारघरे णो कप्पइ दित्वं चानुज्ञातम् (व्य० भाग ४, उद्देशक ३, बहू सम बहू सम आयरियत्ताए (ता) । पत्र ३८)। ७. जाव असंकिलिट्ठायारचरित्ते (ख, ता)। ११. गणित्ताए गणहरत्ताए (ता)। ८. धरे उक्कोसेणं अणंतं चेव णवरं (क, ग)। १२. तहारूवाई (ख, ता) सर्वत्र 'ई'। ६. जहन्नेणं ठाणसमवायधरे कप्पइ बहू स बहू स १३. कयाइं (ता)। (ता) सर्वत्र । १४. धेज्जाइं (ख); च्छेज्जाणित्ति च्छेद्यानि प्रीति१०. वृत्तौ त्रीण्येव पदानि उल्लिखितानि दृश्यन्ते करतया 'गच्छ' चिन्तायां प्रमाणभूतानि । एवमेवाष्टवर्षपर्यायस्याप्याचार्योपाध्यायगणा- अथवा स्थेयानीति (व्य० भाग ४, उद्देशक ३, वच्छेदित्वोद्देशविपये द्वे सूत्रे व्याख्येये (व्य० पत्र ३६)। भाग ४, उद्देसक ३, पत्र २८); किन्तु १५. अणुमयाई संमुइकारगाई (ता)। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003556
Book TitleNavsuttani
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2000
Total Pages1316
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy