SearchBrowseAboutContactDonate
Page Preview
Page 755
Loading...
Download File
Download File
Page Text
________________ पढमो उद्देसो ६०५ ____ एज्जा पुणो पडिक्क मेज्जा पुणो छेय-परिहारस्स उवट्ठाएज्जा"। २७. भिक्ख' य गणाओ अवक्कम्म अहाछंदविहार' विहरेज्जा, से य इच्छेज्जा दोच्चं पि तमेव गणं उवसंपज्जित्ताणं विहरित्तए, अत्थियाई त्थ केइ सेसे, पुणो आलोएज्जा पुणो पडिक्कमेज्जा पुणो छेय-परिहारस्स उवट्ठाएज्जा ॥ २८. भिक्खू य गणाओ अवक्कम्म कुसीलविहारं विहरेज्जा, से य इच्छेज्जा दोच्चं पि तमेव गणं उवसंपज्जित्ताणं विहरित्तए, अत्थियाइं त्थ केइ सेसे, पुणो आलोएज्जा पुणो पडिक्कमेज्जा पुणो छेय-परिहारस्स उवट्ठाएज्जा ॥ २६. भिक्खू य गणाओ अवक्कम्म ओसन्नविहार विहरेज्जा, से य इच्छेज्जा दोच्चं पि तमेव गणं उवसंपज्जित्ताणं विहरित्तए, अत्थियाइं त्थ केइ सेसे, पुणो आलोएज्जा पुणो पडिक्कमेज्जा पुणो छेय-परिहारस्स उवट्ठाएज्जा ॥ ३०. भिक्खू य गणाओ अवक्कम्म संसत्तविहारं" विहरेज्जा, से य इच्छेज्जा दोच्चं पि १. सावसेसे अत्थियाई छए वा परिहारे वा कक्ककुरुयाय लक्खणमुवजीवाति विज्जनत्थियाइं केइ सावसेसे नत्थियाइं से छेए वा मंतादी। परिहारे वा (ता) सर्वत्र । मलयगिरिवृत्ती (व्य० भाग ३, भाष्यगाथा २५२, २५३, अस्य पाठस्य किञ्चिद् भावसाम्यं दृश्यते पत्र ११७) यः पुनः सर्वथापगते चारित्रं पुनरालोचयेत् पुनः ५. ओसन्नविहारपडिमं उवसंपज्जित्ताणं (जी, प्रतिक्रामेत् स मूलमापन्न इति मूलस्य प्रति- शु); ओसन्नविहारं उवसंपज्जित्ताणं (ता); पत्तयेऽभ्युत्तिष्ठेत् (व्य० मवृ, भाग ३, पत्र 'ओसन्न' लक्षणं रेदम्१०६)। उउबद्धपीढफलगं ओसन्नं संजयं वियाणाहि । २. 'क, ख, ग' संकेतितादर्शषु पाठसंक्षेपो दृश्यते ठवियगरइयगभोई एमेया पडिवत्तितो॥ ___ 'एवं अहाछंदो कुसीलो ओसन्नो संसत्तो। (व्य० भाग ३, भाष्यगाथा २६१, पत्र ३. अहाछंदविहारपडिमं उवसंपज्जित्ताणं (जी, ११९)। ता, श): 'अहाछंद' लक्षणं चेदम- ६. 'ता' संकेतितादर्श एतत् सूत्रं लिखितं नैव उस्सुत्तमायरंतो उस्सुत्तं चेव पनवेमाणो । दृश्यते ।। सो अदालंदो इच्छा दो यएगटा ७. संसत्तविहारपडिम उवसंपज्जित्ताणं (जी. (व्य० भाग ३, भाष्यगाथा २३४, पत्र शु); 'संसत्त' लक्षणं चेदम् ११२)। पासत्य अहाच्छंदो कुसीलं उस्सन्नमेव संसत्तो। ४. कुसीलविहारपडिमं उवसंपज्जित्ताणं (जी, पियधम्मो पियधम्मेसु चेव इणमो उ संसत्तो ।। शु); कुसीलविहारं उवसंपज्जित्ताणं (ता); पंचासवप्पवत्तो जो खलु तिहिं गारवेहिं पडि'कुसील' लक्षणं चेदम् बद्धो। नाणे नाणायारं जो उ विराहेइ कालमादीयं । इत्थि-गिहि-संकिलिट्ठो संसत्तो सो उ नायव्वो॥ दंसणे दंसणायारं चरणकुसीलो इमो होइ ।। (व्य० भाग ३, भाष्य गाथा २६४-२६५ पत्र कोउय भूतिकम्मे पसिणापसिणे निमित्तमा- ११६)। जीवी। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003556
Book TitleNavsuttani
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2000
Total Pages1316
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy