________________
६०२
ववहारो १६. जे भिक्खू बहुसोवि चाउम्मासियं वा बहुसोवि साइरेगचाउम्मासियं वा बहुसोवि
पंचमासियं वा बहुसोवि साइरेगपंचमासियं वा एएसिं परिहारट्ठाणाणं अण्णयरं परिहारट्ठाणं पडिसेवित्ता आलोएज्जा, अपलिउंचियं आलोएमाणे ठवणिज्ज ठवइत्ता करणिज्जं वेयावडियं । ठविए वि पडिसे वित्ता से वि कसिणे तत्थेव आरुहेयव्वे सिया। पुट्वि पडिसेवियं पुवि आलोइयं, पुग्विं पडिसेवियं पच्छा आलोइयं । पच्छा पडिसेवियं पुव्वि आलोइयं, पच्छा पडिसेवियं पच्छा आलोइयं । अपलिउंचिए अपलिउंचियं, अपलिउंचिए पलिउंचियं । पलिउंचिए अपलिउंचियं, पलिउंचिए पलिउंचियं । अपलिउंचिए अपलिउंचियं आलोएमाणस्स सव्वमेयं सकयं साहणिय जे एयाए
पट्ठवणाए पट्टविए निव्विसमाणे पडिसेवेइ, से वि कसिणे तत्थेव आरुहेयव्वे सिया ॥ १७. जे भिक्खू चाउम्मासियं वा साइरेगचाउम्मासियं वा पंचमासियं वा साइरेगपंच
मासियं वा एएसि परिहारट्ठाणाणं अण्णयरं परिहारट्ठाणं पडिसेवित्ता आलोएज्जा, पलिउंचियं आलोएमाणे ठवणिज्जं ठवइत्ता करणिज्जं वेयावडियं । ठविए वि पडिसेवित्ता, से वि क सिणे तत्थेव आरुहेयव्वे सिया। पुदिव पडिसेवियं पुवि आलोइयं, पुवि पडिसेवियं पच्छा आलोइयं । पच्छा पडिसेवियं पुवि आलोइयं, पच्छा पडिसेवियं, पच्छा आलोइयं । अपलिउंचिए अपलिउंचियं, अपलिउंचिए पलिउंचियं । पलिउंचिए अपलिउंचियं, पलिउंचिए पलिउंचियं । पलिउंचिए पलिउंचियं आलोएमाणस्स सव्वमेयं सकयं साहणिय जे एयाए पट्ठवणाए
पट्ठविए निव्विसमाणे पडिसेवेइ, से वि कसिणे तत्थेव आरुहेयव्वे सिया ॥ १८. “जे भिक्खू बहुसोवि चाउम्मासियं वा बहुसोवि साइरेगचाउम्मासियं वा बहुसोवि
पंचमासियं वा बहसोवि साइरेगपंचमासियं वा एएसि परिहारदाणाणं अण्णयरं परिहारट्ठाणं पडिसे वित्ता आलोएज्जा, पलिउंचियं आलोएमाणे ठवणिज्जं ठवइत्ता करणिज्ज वेयावडियं । ठविए वि पडिसे वित्ता से वि कसिणे तत्थेव आरुहेयव्वे सिया। पुद्वि पडिसेवियं पुब्वि आलोइयं, पुदिव पडिसेवियं पच्छा आलोइयं । पच्छा पडिसेवियं पुव्वि आलोइयं, पच्छा पडिसेवियं पच्छा आलोइयं । अपलिउंचिए अपलिउंचियं, अपलिउंचिए पलिउंचियं । पलिउंचिए अपलिउंचियं, पलिउंचिए
पलिउंचियं । १. सं० पा०–एवं बहुसो वि ।
तृतीयभङ्गानुगते सूत्रे प्राग्वद्वक्तव्ये, चतुर्थ२. सं० पा०-एवं बहुसो वि । एवं बहुश:शब्द- भङ्गानुगते सूत्रं साक्षादतिदेशत आह-एवं विशिष्टान्यपि प्रथमतश्चतुर्भङ्गविकल्पेन बहुसो वि' इति (व्य० मत, भाग ३, पत्र ४६, चत्वारि सूत्राणि वक्तव्यानि । तत्र प्रथमभङ्गानुगतसूत्रं प्रागेवातिदेशनत उक्तम् । द्वितीय
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org