________________
पढमो उद्देसो
सई पडिसेवणा-पदं १. जे भिक्खू मासियं परिहारट्ठाणं पडिसेवित्ता' आलोएज्जा, अपलिउंचियं' आलोए__ माणस्स मासियं, पलिउंचियं आलोएमाणस्स दोमासियं ।। २. जे भिक्खू दोमासियं परिहारढाणं पडिसेवित्ता आलोएज्जा, अपलिउंचियं आलोए
माणस्स दोमासियं, पलिउंचियं आलोएमाणस्स तेमासियं ॥ ३. जे भिक्खू तेमासियं परिहारट्ठाणं पडिसे वित्ता आलोएज्जा, अपलिउंचियं
आलोएमाणस्स तेमासियं, पलिउंचियं आलोएमाणस्स चाउम्मासियं ।। ४. जे भिक्ख चाउम्मासियं परिहारदाणं पडिसेवित्ता आलोएज्जा, अपलिउंचियं
आलोएमाणस्स चाउम्मासियं, पलिउंचियं आलोएमाणस्स पंचमासियं ।। ५. जे भिक्खू पंचमासियं, परिहारट्टाणं पडिसेवित्ता आलोएज्जा, अपलिउंचियं आलो
एमाणस्स पंचमासियं, पलिउंचियं आलोएमाणस्स छम्मासियं । तेण परं पलिउंचिए
वा अपलिउंचिए वा 'ते चेव" छम्मासा॥ बहुसो पडिसेवणा-पदं ६. जे भिक्ख बहुसोवि मासिय परिहारट्ठाणं पडिसेवित्ता आलोएज्जा, अपलिउंचियं __ आलोएमाणस्स मासियं, पलिउंचियं आलोएमाणस्स दोमासियं ।। ७. जे भिक्खू बहुसोवि दोमासियं परिहारट्ठाणं पडिसेवित्ता आलोएज्जा, अपलिउंचियं १. पडिसेवेत्ता (ता)।
सामान्यादेकं प्रथमं सूत्रं विवक्षितम् (व्यवहार२, ३. व्यवहारभाष्यवृत्तौ 'अपरिकुञ्च्य परिकुञ्च्य' सूत्र, मवृ, भाग २, पत्र ५३) । इति व्याख्यातमस्ति, निशीथचूणौं 'अपरि- ७. 'क, ग' आदर्शयोः सूत्रपञ्चकस्य स्थाने संक्षिकुञ्चितं परिकुञ्चितं' इति व्याख्यातं दृश्यते । प्तपाठो दृश्यते-तहेव नेयव्वं नवरं बहुसो वि उभयत्रापि नास्ति कश्चिदर्थभेदः ।
भाणियव्वं । 'ता' संकेतितादर्श स एवमस्ति४. तिमासियं (ख)।
एवं बहसोवि पंच आलावगा मज्झिला भाणि५. तेच्चे व (ग)।
यव्वा जाव ते चेव छम्मासा । ६. इह आदिमानि पंचापि सकलसूत्राणि सकलसूत्र
५९६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org