SearchBrowseAboutContactDonate
Page Preview
Page 713
Loading...
Download File
Download File
Page Text
________________ पढमो उद्देसो तालपलंब-पदं १. नो कप्पइ निग्गंथाण वा निग्गंथीण वा आमे ताल लंबे अभिन्ने पडिगाहित्तए || २. कप्पइ निग्गंथाण वा निग्गंथीण वा आमे तालपलंबे भिन्ने पडिगाहित्तए || ३. कप्पइ निग्गंथाणं पक्के तालपलंबे भिन्ने वा अभिन्ने वा पडिगाहित्तए । ४. नो कप्पइ निग्गंथीणं पक्के तालपलंबे अभिन्ने पडिगाहित्तए ॥ ५. कप्पइ निग्गंथीणं पक्के तालपलंबे भिन्ने पडिगाहित्तए, से वि य विह्निभिन्ने, नो "चेव णं" अविहिभिन्ने ॥ मासकप्प - पर्व ६. से गामंसि वा नगरंसि वा खेडंसि वा कब्बडंसि' वा मडंबंसि वा पट्टणंसि वा आगरंसि वा दोणमुहंसि वा निगमंसि वा रायहाणिसि वा आसमंसि वा सन्निवेसंसि वा संबाहंसि' वा 'घोसंसि वा अंसियंसि वा पुडभेयणंसि" वा " सपरिक्खेसि बाहिरियंसि कप्पइ निग्गंथाणं हेमंत - गिम्हासु एगं मासं वत्थए ॥ ७. से गामंसि वा जाव रायहाणिसि वा सपरिक्खेवंसि सबाहिरियंसि कप्पइ निग्गंथा हेमंत गिम्हासु दो मासे वत्थए - अंतो एगं' मासं, बाहिं एवं मासं । अंतो वसमाणाणं अंतो भिक्खायरिया, बाहिं वसमाणाणं बाहिं भिक्खायरिया ॥ १. पडिग्गाहित्तए ( क, ख, ग ); पडिग्गाहेत्तए ( जी, शु) । २. ४ (क) 1 ३ कव्वडंसि (ख, जी, शु) । ४. निवेसि (पु, मतृ ) । ५ संवाहंसि (क, जी, शु) । ६. X ( क ) ; केइ घोसं पढंति । अण्णे अंसितंसि वा पदति । पुडभेदणं पि केयि पढंति (चू ) । Jain Education International विशेषचूणौं प्रायः एतत् तुल्य एव पाठः । ७. 'वा संकरंसि वा' कल्पभाष्ये १०६३ । भाष्यकारेण मतान्तरस्य उल्लेखः कृतः । मलयगिरिणा अस्य विवरणे एतत् विवृतमस्ति - केषाञ्चिदाचार्याणां मतेन सङ्करश्च कर्त्तव्यः, 'संकरंसि वा' इत्यधिकं पदं पठितव्यमित्यर्थः । ८. एक्कं (क, ग ); इक्कं (पु) । For Private & Personal Use Only ५६३ www.jainelibrary.org
SR No.003556
Book TitleNavsuttani
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2000
Total Pages1316
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy