________________
५४८
पज्जोसवणाकप्पो
वंदामि अज्जनागं', गोयमं जेहिलं च वासिझें । विण्हुं माढरगोतं कालगमवि गोयमं वंदे ॥३॥ गोयमगोत्तमभारं' , सप्पलयं तह य भद्दयं वंदे । थेरं च संघवालियं, कासवगोत्तं पणिवयामि ॥४॥ वंदामि अज्जहत्थि, कासवं खंतिसागरं धीरं । गिम्हाण पढममासे, कालगयं चेत्तसुद्धस्स ॥५॥ वंदामि अज्जधम्म, सुव्वयं सीसलद्धिसंपन्नं । जस्स निक्खमणे देवो, छत्तं वरमुत्तमं वहइ ॥६॥ हत्थं कासवगोतं, धम्म सिवसाहगं पणिवयामि । सीहं कासवगोत्तं, धम्मं पि य कासवं वंदे ।।७॥ सुत्तत्थरयणभरिए , खमदममद्दवगणेहि संपन्ने ।
देवढिखमासमणे , कासवगोत्ते पणिवयामि ॥८॥ पज्जोसवणाकप्पो २२३. तेणं कालेणं तेणं समएणं समणे भगवं महावीरे वासाणं सवीसइराए मासे विइक्कते
वासावासं पज्जोसवेइ ।। २२४. से केणठेणं भंते ! एवं वुच्चइ-समणे भगवं महावीरे वासाणं सवीसइराए मासे
विइक्कंते वासावासं पज्जोसवेइ ? जओ णं पाएणं अगारीणं अगाराइं कडियाई
१. अज्जनाग च (ग, ता, पु) ।
तं वंदिऊण सिरसा थिरसत्तचरित्तनाणसंपन्न । २. 'गुत्तकुमारं (क, ख, ग)।
थेरं च अज्जब, गोअमगुत्तं नमसामि ।। ३. संपलियं (क, ख, ग); सव्वलयं (ता)। मिउमद्दवसंपन्नं, उवउत्तं नाणदंसणचरित्ते । ४. अतोग्रे स्वीकृतगाथास्थाने 'ख, ग' प्रत्योः थेरं च नंदिरं पि य, कासवगुत्तं पणिवयामि ॥ एता गाथा उपलभ्यन्ते
तत्तो य थिरचरितं, उत्तमसम्मत्तसत्तसंजुत्तं । थेरं च अज्जवुडढं, गोयमगुत्तं नमसामि ॥ दूस [देसि ] गणिखमासमणं, भाढरगुत्तं नमसामि ।। तं वंदिऊण सिरसा, थिरसत्तचरित्तनाणसंपन्नं । तत्तो अणुओगधरं, धीरं मइसागरं महासत्तं । थेरं च संघवालिय, कासवगुत्तं पणिवयामि || थिरगुत्तंखमासमणं, वच्छसगुत्तं पणिवयामि ।। वंदामि अज्जहथि, कासवं खंतिसागरं धीरं । तत्तो य नाणदंसणचरित्ततवसुट्रिअं गुणमहंतं । गिम्हाण पढममासे, कालगयं चेत्तसुद्धस्स ॥ थेरं कुमारधम्म, वंदामि गणि गुणोवेयं ॥ वंदामि अज्जधम्म, सुव्वयं सीललद्धिसंपन्नं । सत्तत्थरयणभरिए, खमदममवगुणेहिं संपन्ने । जस्स निक्खमणे देवो, छत्तं वरमुत्तमं वहइ ॥ देविड्ढिखमासमणे, कासवगुत्ते पणिवयामि ॥ हत्थं कासवगुत्तं, धम्म सिवसाहगं पणिवयामि । 'क' प्रतौ केवलं प्रारम्भिक गोथाद्वयं विद्यते । सीहं कासवगुत्तं, धम्म पि अ कासवं वंदे ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org