SearchBrowseAboutContactDonate
Page Preview
Page 668
Loading...
Download File
Download File
Page Text
________________ ५१८ पज्जोसवणाकप्पो गंधवट्टिभूयं नड-नट्टग-जल्ल-मल्ल-मुट्ठिय-वेलंबग-पवग-कहग-पढग'-लासग-आइक्खगलंख-मंख-तूणइल्ल-तुंबवीणियअणेगतालायराणुचरियं करेह कारवेह, करेत्ता कार.. वेत्ता य जूयसहस्सं 'च मुसलसहस्सं च उस्सवेह", उस्सवेत्ता य मम एयमाणत्तियं पच्चप्षिणह' ॥ ६३. तए णं ते नगरगुत्तिया सिद्धत्थेणं रण्णा एवं वुत्ता समाणा हट्ठतुटठा चित्तमाणंदिया जाव हरिसवस-विसप्पमाणहियया करयल' 'परिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलि कट्ट एवं सामि! ति आणाए विणएणं वयणं पडिसुणंति° पडिसुणित्ता 'खिप्पामेव कुंडपुरे नगरे' चारगसोहणं जाव मुसलसहस्सं च उस्सवेत्ता जेणेव सिद्धत्थे राया तेणेव उवागच्छंति, उवागच्छित्ता करयल' 'परिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलि° कट्ट सिद्धत्थस्स रण्णो एयमाणत्तियं पच्चप्पिणंति ।। ६४. तए णं से सिद्धत्थे राया जेणेव अट्टणसाला तेणेव उवागच्छइ, उवागच्छित्ता जाव" सव्वोरोहेणं सव्वपुप्फ-गंध-वत्थ-मल्लालंकारविभूसाए सव्वतुडियसद्दनिनाएण महया इड्ढीए महया जुतोए महया बलेणं महया वाहणेणं महया समुदएणं महया वरतुडिय-जमगसमग-प्पवाइएणं संख-पणव-पडह-भेरि-झल्लरि-खरमु हि-हुडुक्क-मुरव मुइंग-दुंदुहिनिग्घोसणादितरवेणं उस्सुक्कं उक्करं उक्किळं अदेज्ज अमेज्ज अभड१. पाढग (ख, ग, घ)। संणिणादेणं महया इड्डीए महता जुत्तीए महया २. वा आयामजामहि य सक्कारं च पूयामहिम- बलेणं महया वाहणेणं भहया समुदएणं महया ___ संजुत्तं ऊसवेह (ता)। वरतुरियजमगपडुप्पवाइरवेणं संखपणव भेरि ३. पच्चप्पिणेह (पु)। पटहझल्लरिदुंदुहिमुरवमुत्तिगखरमुहिनिग्घोस४. कोडुबियपुरिसा (क, ख, ग, घ, ता)। णाइतेणं गणियावरणाडइज्जकलियं अणे५. सं० पा० -करयलं जाव पडिसुणित्त।। गतालायराणुचरियं अणुद्धओ उत्तिंग अगि६. खत्तियपुरनगरे (ता)। लातमल्लदामं पमुतितपक्कीलितं विजयवेजइत ७. सं० पा०—करयल जाव कटु । सपुरजणजाणवयं दसरायं ठियपडियं करेह ८. तमाणत्तियं (ता)। जधव उब्विहंत तेवि एतेणं चेव मिहिणा ६. खत्तिए (ता)। करेन्ति जाव पच्चप्पिणति । तते णं से सिद्धत्थे १० अत: ६५ सूत्रपर्यन्तं 'ता' प्रतौ भिन्ना वाचना खत्तिए दसराइयए ठियपडियाए वट्टमाणीए लभ्यते----उवागच्छइ दोच्चपि कोडुबियपुरिसे सएहि य साहस्सेहि य सयसाहस्सीएहिते जाएहिं सहावेइ २ एवं वयासी-खिप्पमिव भो देवा- दाएहि भाएहिं पितिदाणं दलयमाणे दवावेणुप्पिया ! कुंडपुरे नगरे उस्सुक्कं उक्करं माणे सइए य साहस्सिए य सयसाहस्सिए य उक्किट्ठ अदेज्जं अमेज्जं अभडप्पवेसं अदंड- लंभे पडिच्छेमाणे विहरइ । कोदंडिमं अधरिमं अगणिमं सव्विड्डीए सव्वबलेणं ११. १० सू० ७५, यावत्करणात् प्रथमं सव्विड्डीए सव्वसमुदाएणं सव्वायरेणं सव्वसंभमेणं सव्वपग- सव्वजुईए इत्यादि दीक्षाकालपठितं वक्ष्यमाणतीहिं सव्व विभूतीए सव्वविभूसाए सव्वतालाय- मालापकवृंदं समग्रं सव्वोरोहेणमितिपर्यन्तमत्र रेहिं सव्वनाडएहिं सव्वरोधसपरिवारेणं सव्व- ग्राह्यम् (क, कि)। पुष्फवत्यगंधमल्लालंकारविभूसाए सव्वतुरिय Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003556
Book TitleNavsuttani
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2000
Total Pages1316
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy