SearchBrowseAboutContactDonate
Page Preview
Page 628
Loading...
Download File
Download File
Page Text
________________ ४७८ दसाबो एवं खल समणाउसो ! निग्गंथी निदाणं किच्चा तस्स ठाणस्स अणालोइयपडिक्कता' कालमासे कालं किच्चा अण्णतरेसु देवलोएसु देवत्ताए उववत्तारा भवत्ति-महिढिएसु जाव चिरद्वितीएसु । साणं तत्थ देवे भवति-महिड्ढिए जाव' भुंजमाणे विहरति । से' णं ताओ देवलोगाओ आउक्खएणं भवक्खएणं ठितिक्खएणं अणंतरं चयं चइत्ता 'से जे इमे भवंति उग्गपुत्ता महामाउया, भोगपुत्ता महामाउया', एतेति णं अण्णतरंसि कुलंसि दारियत्ताए पञ्चायाति । सा णं तत्थ दारिया भवतिसूकूमालपाणिपाया जाव' सूरूवा। तते णं तं दारियं अम्मापियरो उम्मक्कबालभावं विण्णय-परिणयमेत्तं जोव्वणगमणुपत्तं पडिरूवेणं सुक्केणं 'पडिरूवेणं रूवेणं" पडिरूवस्स भत्तारस्त भारियत्ताए दलयंति । सा णं तस्स भारिया भवति–एगा एगजाता 'एगाभरण-पिहाणा तेल्लपेला इव सुसंगोपिता चेलपेला इव सुसंपरिग्गहिया रयणकरंडगसमाणा । तीसे णं अतिजायमाणीए वा निज्जायमाणीए वा पुरतो महं दासी-दास-किंकर-कम्मकर-पुरिस-पायत्तपरिक्खित्तं छत्तं भिंगारं गहाय निगच्छति जाव किं मे आसगस्स सदति ? तीसे णं तहप्पगाराए इत्थियाए तहारूवे समणे वा माहणे वा उभओ कालं केवलिपण्णत्तं धम्म आइक्खेज्जा? हंता आइक्खेज्जा। सा णं भंते ! पडिसणेज्जा? णो इणठे समत्थे, अभविया णं सा तस्स धम्मस्स सवणयाए । सा च भवतिमहिच्छा महारंभा महापरिग्गहा अहम्मिया जाव" आगमिस्साए दुलभबोहिया यावि भवति । एवं खलु समणाउसो ! तस्स निदाणस्स इमेतारूवे पावएर फलविवागे, 'जं णो" संचाएति केवलिपण्णत्तं धम्म पडिसुणेत्तए । निग्गंथस्स इत्थीभवणनिवाण (३)-पवं २६. एवं खलु समणाउसो । मए धम्मे पण्णत्ते–इणमेव" निग्गंथे पावयणे" "सच्चे अणुत्तरे १. अणालोइत्ता अपडिक्कंता (क); अणालोएत्ता एतादृशः पूरक: पाठः क्वापि नोपलभ्यते । जाव अपडिवज्जित्ता (ता)। तेन ते पाठान्तररूपेण स्वीकृते । २. से (ता)। ८. जाव (ब, क, ख)। ३. ठा० ८।१०; द्रष्टव्यं दसा० १०२४ सूत्रस्य ९. केवलियं (ता)। पादटिप्पणम् । १०. समणयाए (ता)। ४. सा (अ, क, ख)। ११. जाव दाहिणगामिए नेरइए (म, क, ख); ५. ओ० सू० १४३ । जाव दाहिणगामिणीए नेरइए (ता); सू०६. X (अ, क)। २।२।५८-६१। ७. सं० पा०-एगजाता इट्टा कंता जाव रयण १२. पाव (अ, क, ख)। १३. जण्णो (ता)। करंडगसमाणा; एतस्यैव सूत्रस्य एतत् तुल्ये १४. इणामेव (ख)। पूर्वालापके 'इट्ठा कंता' एते पदे न स्तः । १५. सं० पा.-पावयणे तह चेव । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003556
Book TitleNavsuttani
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2000
Total Pages1316
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy