SearchBrowseAboutContactDonate
Page Preview
Page 602
Loading...
Download File
Download File
Page Text
________________ ४५२ दसाओ तए, "तं जहा-अहेआरामगिहंसि वा अहेवियडगिहंसि वा अहेरुक्खमूलगिहंसि वा॥ १३. मासियण्णं भिक्खुपडिमं पडिवनस्स अणगारस्स कप्पंति तओ संथारगा पडिलेहित्तए, तं जहा–पुढविसिलं वा कट्ठसिलं वा अहासंथडमेव ॥ १४. मासियण्णं भिक्खुपडिमं पडिवन्नस्स अणगारस्स कप्पंति तओ संथारगा अणु ण्ण वेत्तए, 'तं जहा-पुढविसिलं वा कट्ठसिलं वा अहासंथडमेव ॥ १५. मासियण्णं भिक्खपडिमं पडिवन्नस्स अणगारस्स कप्पंति तओ संथारगा उवाइणि त्तए, "तं जहा---पुढविसिलं वा कट्ठसिलं वा अहासंथडमेव ।। १६. मासियण्णं भिक्खपडिम पडिवन्नस्स अणगारस्स इत्थी उवस्सयं हव्वमागच्छेज्जा, सइथिए व पुरिसे, नो से कप्पति तं पडुच्च निक्खमित्तए वा पविसित्तए वा ॥ १७. मासियण्णं भिक्खुपडिम पडिवन्नस्स अणगारस्स केइ उवस्सयं अगणिकाएण झामेज्जा णो से कप्पति तं पडूच्च निक्खमित्तए वा पविसित्तए वा। 'तत्थ णं केइ बाहाए गहाय आगसेज्जा नो से कप्पति तं अवलंबित्तए वा, पच्चवलंबित्तए वा, कप्पति से अहारियं" रीइत्तए॥ १. उवाइणत्तए (अ, क, ख)। इति पाठो लब्धः, तदाधारेणव व्याख्या कृता । २. सं० पा०-तं चेव । अत एव व्याख्यायां अस्वाभाविकता समागता ३. आधासंवडमेव (अ); अहासंवडमेव (क); लिखितं च वृत्तिकारेण-'इति स्थान विधिरुक्तः आधा० (ख)। साम्प्रतं गमनस्थानविधिमाह-तत्थ णं ति तत्र ४. सं० पा०-तं चेव । मार्गे वसत्यादौ वा कश्चिद् वधार्थ वधनिमित्तं ५. सं० पा०-तं चेव । गहायत्ति गृहीत्वा खड्गादिकमिति शेष: आग६. उवागच्छेज्जा (अ, क, ख); हव्वं उवा० च्छेत्' णो अवलंबयितुं आकर्षयितुं प्रत्यवलंब यितुं पुनः पुनरवलंबयितुं यथेाँ ईर्यामनतिक्रम्य ७. से इथिए (अ, क, ख) । गच्छेत् एतावता च्छिद्यमानोपि नातिशीघ्र ८. वा (ता)। यायादिति'। अत्र अग्निप्रज्वलनप्रकरणे बाहुं ६. उवस्सगं (अ, क, ख)। गृहीत्वा आकर्षेद् भिक्षुश्च तस्यावलंबनं प्रत्यव१०. 'ता' प्रतेस्तथा श्रीदशाश्रुतस्कंध-मूलनियुक्ति- लम्बनं च न कुर्यात्, किन्तु यथेयं अर्थात् यथा चूर्णर्मुद्रितप्रतेराधारेण असो पाठः स्वीकृतः । स्वभावं तिष्ठेत्, इति स्वभाविकोर्थोस्ति । प्रयुक्तादर्शेषु 'अ' प्रतो असौ पाठो नास्ति । चूर्ध्या अपि अस्यैव समर्थनं जायते । लिखितं लिपिकारेण पंक्ति भक्षितेति लक्ष्यते। शेषप्रति च चूर्णिकारेण--'आधारियं रियत इतिद्वये 'बाहाए गहाय आगासेज्जा' इति पाठः कभिज्जमाणो वि णातियरति' अर्थात् केनचिद् लिखितः आसीत्, किन्तु केनचित् पाठकेन तत्रैव बाहुं गृहीत्वा आकृष्यमाणोपि नातिचरति अवलिखितां वृत्तिमनुसृत्य पाठशोधनं कृतम् । तत् लम्बनादिकं न करोति । सूचयति अस्पष्टा हरितालरेखा । वृत्तिकृता ११. आधारियं (ता) अग्रेपि । क्वचिद् आदर्श 'वहाए गहाय आगच्छेज्जा' Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003556
Book TitleNavsuttani
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2000
Total Pages1316
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy