________________
४३७
पासवणखेलसिंघाणजल्ल पारिट्ठावणितासमिताणं मणसमिताणं वयसमिताणं कायसमिताणं मणगुत्ताणं' वयगुत्ताणं कायगुत्ताणं गुत्ताणं गुत्तिदियाणं गुत्तबंभयारीणं आयी आयहिताणं आयजोगीणं' आयपरक्कमाणं पक्खियपोस हि समाधिपत्ताणं झियायमाणाणं इमाई दस चित्तसमाहिट्ठाणाई असमुप्पन्नपुव्वाई समुप्पज्जिज्जा, तं जहा - १. धम्मचिता वा से असमुप्पन्नपुव्वा समुप्पज्जेज्जा सव्वं धम्मं जति । २. 'सणाणे वा से असमुप्पन्नपुव्वे समुपज्जेज्जा अहं सरामि" । ३. सुमिणदंसणे वा से असमुप्पन्नपुव्वे समुप्पज्जेज्जा अहातच्च सुमिणं पासित्तए' । ४. देवदंसणे वा से असमुप्पन्नपुव्वे समुप्पज्जेज्जा दिव्वं देवड्ढि दिव्वं देवजुई दिव्वं देवाणुभावं पात्तिए । ५. ओहिनाणे वा से असमुत्पन्नपुव्वे समुप्पज्जेज्जा ओहिणा लोयं जाणित्तए । ६. ओहिदंसणे वा से असमुत्पन्नपुव्वे समुप्पज्जेज्जा ओहिणा लोयं पात्तिए । ७. मणपज्जवनाणे वा से असमुत्पन्नपुव्वे समुप्पज्जेज्जा अंतो मणुस्सखेत्ते अड्ढा तज्जे दीवस मुद्देसु सण्णीणं पंचेंदियाणं पज्जत्तगाणं मणोगते भावे जाणितए । ८. केवलना वा से असमुत्पन्नपुव्वे समुप्पज्जेज्जा 'केवलकप्पं लोयालोयं" जाणित्तए । ६. केवलदंसणे वा से असमुत्पन्नपुब्वै समुप्पज्जेज्जा ' केवलकप्पं लोयालोयं" पासित्तए । १०. 'केवलमरणे वा से असमुप्पन्नपुव्वे समप्पज्जेज्जा" सव्वदुक्खीणा' ।
पंचमा दसो
१. ओयं चित्तं समादाय, झाणं समणुपस्सति । धम्मे ठिओ अविमणो, निव्वाणमभिगच्छइ ॥
२. ण इमं चित्तं समादाए", भुज्जो लोयंसि जायति । अप्पणो उत्तमं ठाणं, सण्णीनाणेण जाणइ ॥
१. मणुगुत्ताणं ( अ, ख ) ।
२. अतोग्रे चूण 'निगृहीतात्मानः' इत्यपि पाठो दृश्यते ।
Jain Education International
३. आयजोतीणं ( अ, ख ) ।
४. सण्णिजाई सरणे वा से असमुप्पन्ने समुप्प - जेज्जा अहं सरामि अप्पणो पोराणियं जाई सुमरित्तए ( ख ) ; समुप्पज्जेज्जा पुव्वभवे सुमरित्तए (स० १०।२); द्वितीयतृतीयस्थानयोः समवायाङ्ग व्यत्ययो दृश्यते । ५. पात्तिए जाईसरणे वा से असमुप्पन्नपुब्वे समुप्पज्जेज्जा अप्पणो पोराणियं जाई सुमरितए ( अ, क,, ता, वृ) ; आदर्शेषु तृतीयस्थानादनन्तरं एतत् स्थानं लिखितमस्ति । वृत्तिकृतापि तत्रैव व्याख्यातमिदम्, किन्तु नैतद
पेक्षितमिदम् । द्वितीयं स्थानं अस्यैवार्थस्य प्रतिपादकमस्ति । चूर्णिकृतापि नैतद् व्याख्यातम् । गद्यार्थप्रतिपादकेषु प्रस्तुताध्ययनस्य पद्येषु नैतद् दृश्यते । समवायाङ्गसूत्रे (स० १०।२) पि नैतद् दृश्यते । अस्य स्थानस्य स्वीकारे संख्यावृद्धिरपि जायते । 'ख' प्रतावपि नैतद् लिखितमस्ति । उक्तकारणैरिदं मूले न स्वीकृतम् ।
६. केवलं लोगं (स० १०।२ ) । ७. केवलं लोयं (स० १० २ ) ।
८. केवलिमरणं वा मरिज्जा (स० १०।२ ) । ६. पहाणाए (अ) ।
१०. समुप्परसति ( अ, क ); समुप्पज्जति ( ख ) । ११. समादाय (ख, ता ) ।
For Private & Personal Use Only
www.jainelibrary.org