SearchBrowseAboutContactDonate
Page Preview
Page 575
Loading...
Download File
Download File
Page Text
________________ दसाओ पढमा दसा १. सुयं मे 'आउसं ! तेणं भगवता एवम खातं---इह खलु थे रेहिं भगवंतेहिं वीसं असमाहिट्ठाणा पण्णत्ता ॥ २. कयरे खलु ते' थेरेहिं भगवतेहिं वीसं असमाहिदाणा पण्णता ? ३. इमे खलु ते' थेरेहि भगवंतेहिं बीसं असमाहिट्ठाणा पण्णता, तं जहा....१ . दवदवचारी यावि भवति । २. अमज्जियचारी यावि भवति । ३. दुप्पमज्जियचारी यावि भवति । ४. अतिरित्तसेज्जासणिए । ५. रातिणियपरिभासी । ६. थेरोवघातिए । ७. भूतोवघातिए । ८. संजलणं । ६. कोण" । १०. पिटिमंसिए' 'यादि भवइ । ११. अभिक्षण-अभिक्खण ओधारित्ता । १२. 'णवाई अधिकरणाई अणप्पण्णा उप्पाइत्ता २ भवइ । १३. पोराणाई अधिकरणाई खामित-विओस १. नमो अरिहंताणं नमो सिद्धाणं नमो आय- २. आउसंतेणं (चू, वृपा); आमुसंतेणं, आवरियाणं नमो उवज्झायाणं नमो लोए सब्व- संतेणं (चूपा) । साहूणं सुयं (अ, ता); चूर्णिकृता नैतद् व्याख्या- ३, ४. X (अ, क, ख)। तम्, किन्तु प्रथमसूत्रमेव आदिमंगल रूपेण ५. दवद्दव० (चू);" चारि (अ, क, ख) । उल्लिखितम्-तं च इमं मंगलनिहाणभूत ६. अपमज्जचारी (ता)। दसापढमसुत्तं । वृत्तिकृता आदिमंगलरूपेण ७. यति० (अ); "सेज्जासणिए (चू)। नमस्कारमहामंत्रसूत्रं व्याख्यातम् । तत्रैक: ८. संजलणकोहाणबंधी (ख); "कोधणे । पाठभेदो निर्दिष्टोस्ति-'नमो सव्वसाहण' ६. पिट्टीमसे (अ, ख); पदि० (च) । इति मूलपाठत्वेन तथा 'नमो लोए सब्ब- १०.x (स० २०११) साहणं' इति पाठान्त रत्वेन व्याख्यातः तद- ११. ओधारइत्ता (ता); ओहारइत्ता (स.२०११) व्याख्यायां अभय देवसुरेभगवतीवृत्तेरनुसरणं १२. उप्पाइया (क, ख)। कृतमस्ति । ४२५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003556
Book TitleNavsuttani
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2000
Total Pages1316
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy