SearchBrowseAboutContactDonate
Page Preview
Page 563
Loading...
Download File
Download File
Page Text
________________ अणुओगदाराई ४१३ णं इमेणं सरीरसमस्सएणं जिणदिठेणं भावेणं आए त्ति पयं आघवियं पण्णवियं परूवियं दंसियं निदंसियं उवदं सियं । जहा को दिढतो? अयं महुकंभे आसी, अयं घयकुंभे आसी। से तं जाणग सरीरदव्वाए॥ ६५१. से किं तं भवियसरीरदव्वाए ? भवियसरीरदव्वाए-जे जीवे जोणिजम्मणनि क्खंते "इमेणं चेव आदत्तएणं सरीरसमस्सएणं जिणदिठेणं भावेणं आए त्ति पयं सेयकाले सिक्खिस्सइ, न ताव सिक्खइ । जहा को दिळेंतो? अयं महुकुंभे भविस्सइ, अयं घयकुंभे भविस्सइ° । से तं भवियसरीर दवाए। ६५२. से किं तं जाणगसरीर-भवियसरीर-वतिरित्ते दवाए ? जाणगसरीर-भवियसरीर वतिरित्ते दवाए तिविहे पण्णत्ते, तं जहा-लोइए कुप्पावयणिए लोगुत्तरिए । ६५३. से किं तं लोइए ? लोइए तिविहे पण्णत्ते, तं जहा-सचित्ते अचित्ते मीसए । ६५४. से कि तं सचित्ते ? सचित्ते तिविहे पण्णत्ते, तं जहा–दुपयाणं चउप्पयाणं अपयाणं। दूपयाणं-दासाणं दासीणं, चउप्पयाणं-आसाणं हत्थीणं, अपयाणं-अंबाणं अंबाडगाणं आए। से तं सचित्ते ॥ ६५५. से किं तं अचित्ते ? अचित्ते-सुवण्ण-रयय-मणि-मोत्तिय-संख-सिल-प्पवाल-रत्तरय णाणं 'संत-सार-सावएज् स आए । से तं अचित्ते । ६५६ से किं तं मीसए ? मीसा - दासाणं दासीणं आसाणं हत्थीणं समाभरियाउज्जालं कियाणं आए। से तं मीसए । से तं लोइए। ६५७. से' किं तं कुप्पावयणिए ? कुप्पावयणिए तिविहे पण्णत्ते, तं जहा–सचित्ते अचित्ते मीसए॥ ६५८. "से कि तं सचित्ते ? चित्ते तिविहे पण्णत्ते, तं जहा-दुपयाणं चउपयाणं अप याणं । दुपयाणं-दासाणं दासीणं, चउप्पयाणं-आसाणं हत्थीणं, अपयाणं-अंबाणं अंबाडगाणं आए। से तं सचित्ते ।। ६५६. से कि तं अचित्ते ? अचित्ते- दुवण्ण-रयय-मणि-मोत्तिय-संख-सिल-प्पवाल-रत्तरय णाणं संत-सार-सावएज्जस्स आए। से तं अचित्ते ।। ६६०. से कि तं मीसए ? मीसए-दासाणं दासीणं आसाणं हत्थीणं समाभरियाउज्जालंकि याणं आए° । से तं मीसए । से तं कुप्पावयणिए । १. सं० पा०---जहा दव्वज्झयणे जाव से तं भविय । २. x (क, ख, ग); संत सावएज्जस्स (हा, प्रतौ संक्षिप्त पाठो विद्यते-एवं कुप्पावयणिए तिविहे णेयव्वे । ४. सं० पा०-तिण्णि वि जहा लोइए जाव से ३. ६५७-६६० एषां चतुर्णां सूत्राणां स्थाने 'क' Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003556
Book TitleNavsuttani
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2000
Total Pages1316
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy