________________
४००
अणुओगदाराई
सिक्खियं ठियं जियं मियं परिजियं नामसमं घोससमं अहीणक्खरं अणच्चक्खरं अव्वाइद्धक्खरं अक्खलियं अमिलियं अवच्चामेलियं पडिपुण्णं पडिपुण्णघोसं कंठो विप्प मुक्कं गुरुवायणोवगयं, से णं तत्थ वायणाए पुच्छणाएं परियट्टणाए धम्मक हाए, नो अणुप्पेहाए । कम्हा ? अणुवओगो दव्वमिति कट्टु ॥ ५६४. नेगमस्स एगो अणुवउत्तो आगमओ एगा दव्वसंखा, दोणि अणुवउत्ता आगमओ दोणी दव्वसंखाओ, तिष्णि अणुवउत्ता आगमओ तिष्णीओ दव्वसंखाओ, एवं जावइया अणुवउत्ता तावइयाओ ताओ नैगमस्स आगमओ दव्वसंखाओ । एवमेव
हारस्सवि । संगहस्स एगो वा अणेगा वा अणुवउत्तो वा अणुवउत्ता वा आग - मओ दव्वसंखा वा दव्वसंखाओ वा सा एगा दव्वसंखा । उज्जुसुयस्स एगो अणुवउत्त आगमओएगा दव्वसंखा, पुहत्तं नेच्छइ । तिण्हं सद्दनयाणं जाणए अणुवउत्ते अवत्थू । कम्हा ? जइ जाणए अणुवउत्ते न भवइ । से तं आगमओ दव्वसंखा ॥ ५६५. से किं तं नोआगमओ दव्वसंखा ? नोआगमओ दव्वसंखा तिविहा पण्णत्ता, तं जहा -- जाणगसरीरदव्वसंखा भवियसरी रदव्वसंखा जाण सरीर भवियसरीरवतिरित्ता दव्वसंखा ॥
५६६. से किं तं जाणगसरीरदव्वसंखा ? जाणगसरीरदव्वसंखा - संखा ति पयत्थाहिगारजाणगस्स जं सरीरयं ववगय-चुय चाविय चत्तदेहं जीवविप्पजढं सेज्जागयं वा संथारगयं वा निसीहियागयं वा सिद्धसिलातलगयं वा पासित्ता णं कोइ वएज्जाअहो णं इमेणं सरीरसमुस्सएणं जिणदिट्ठेणं भावेणं संखा ति पयं आघवियं पण्णवियं परूवियं दंसियं निदं सियं उवदंसियं । जहा को दिट्ठतो ? अयं महुकुंभे आसी, अयं कुंभे आसी । से तं जाणगसरीरदव्वसंखा ॥
५६७. से किं तं भवियसरी रदव्वसंखा ? भवियसरी रदब्वसंखा - जे जीवे जोणिजम्मणनिक्खते इमेणं चेव आदत्तएणं सरीरसमुस्सरणं जिणदिट्ठेणं भावेणं संखा ति पयं सेयकाले सिक्खिस्सइ, न ताव सिक्खइ । जहा को दिट्ठतो ? अयं महुकुंभे भविस्सइ, अयं घयकुंभे भविस्सइ । से तं भवियसरी रदव्वसंखा ।।
५६८. से किं तं जाणगसरीर - भवियसरीर वतिरित्ता' दव्वसंखा ? जाणगसरीर-भवियसरीर वतिरित्ता दव्वसंखा तिविहा' पण्णत्ता', तं जहा - एगभविए बद्धाउए अभिनागोय |
एगभविए णं भंते! एगभविए त्ति कालओ केवच्चिरं होइ ? जहणेणं अंतोमुहुत्तं, उक्कोसेणं पुव्वकोडी ।
बद्धाउए णं भंते! बद्धाउए त्ति कालओ केवच्चिरं होइ ? जहणेणं अंतोमुहुत्तं, उक्कोसेणं पुव्वकोडी' - तिभागं ।
१. वतिरिते (हा, २. संखे (हा, है) । ३. तिविहे (हा, है ) ।
Jain Education International
1
४. पण्णत्त (हा, है) ।
५. अभिमुनामगोए ( क ) सर्वत्र । ६. पुब्ब कोडीए ( क ) ।
For Private & Personal Use Only
www.jainelibrary.org