SearchBrowseAboutContactDonate
Page Preview
Page 540
Loading...
Download File
Download File
Page Text
________________ ३३० अणुओगदाराई अणुमाणे ओवम्मे आगमे । ५१६. से किं तं पच्चक्खे ? पच्चक्खे दुविहे पण्णत्ते, तं तहा-इंदियपच्चक्खे नोइंदिय पच्चक्खे य॥ ५१७. से किं तं इंदियपच्चक्खे ? इंदियपच्चक्खे पंचविहे पण्णत्ते, तं जहा–सोइंदिय पच्चक्खे चक्खिंदियपच्चक्खे' घाणिदियपच्चक्खे जिभिदियपच्चक्खे फासिदिय पच्चक्खे । से तं इंदियपच्चक्खे ॥ :१८. से किं तं नोइंदियपच्चक्खे ? नोइंदियपच्चक्खे तिविहे पण्णत्ते, तं जहा-ओहिनाण पच्चक्खे मणपज्जवनाणपच्चक्खे केवलनाणपच्चक्खे । से तं नोइंदियपच्चक्खे । से तं पच्चक्खे ॥ १६. से किं तं अणुमाणे ? अणुमाणे तिविहे पण्णत्ते, तं जहा–पुव्ववं सेसवं दिट्ठ साहम्मवं॥ 6. से किं तं पुव्ववं? पुववंगाहा माता पुत्तं जहा नळं, जुवाणं पुणरागतं । काई पच्चभिजाणेज्जा, पूलिगण केणई ॥१॥ तं जहा-खतेण वा वणेण वा लंछणेण वा मसेण वा तिलएण वा । से तं पुत्ववं ॥ ५२ से कि तं सेसवं ? सेसवं पंचविहं पण्णत्तं, तं जहा-कज्जेणं कारणेणं गणेणं अवयवेणं आसएणं ॥ ५२२४ कि तं कज्जेणं ? कज्जेणं-'संखं सद्देणं, भेरि तालिएणं, वसभं ढिकिएणं, मोरं काइएणं, हयं हेसिएणं, हत्थि गुलगुलाइएणं, रहं घणघणाइएणं। से तं ज्जिणं ।। ५२३. : कि तं कारणेणं ? कारणेणं-तंतवो पडस्स कारणं न पडो तंतुकारणं, वीरणा' डिस्स कारणं न कडो वीरणकारणं, मप्पिडो घडस्स कारणं न घडो मप्पिड कारणं । से तं कारणेणं । ५२४. किं तं गणेणं ? गुणणं-सुवण्णं निकसेणं, पुप्फ गंधेणं, लवणं रसेणं, मइरं भासाएण, वत्थं फासेणं । से तं गणेणं । १. चक्युरिदिय० (ग)। ३. मलधारिवृत्तौ 'मृत्पिण्डोदाहरणं' पूर्वं व्याख्यातं, २. हयं हेसिएणं, मोरं किक्काइएणं, गयं गुलगुला- 'वीरणोदाहरणं' च पश्चात् । इएण, रहं घणघणाइएणं, (ख, ग); वृत्त्योः ४. पिंडो (ख, ग); मिप्पिडो (पु)। 'हयं हेसिएणं' अनेन क्रमेण उदाहरणानि ५. पिंड० (ख, ग); मिप्पिड० (पु)। व्याख्यातानि सन्ति । मलधारिहेमचन्द्रेण ६. निहसेणं (क)। पाठान्तरस्योल्लेखोपि कृतोस्ति-क्वच्चित्तु ७. आसादएणं (ख, ग)। प्रथमत: शङ्ख शब्देनेत्यादि दृश्यते । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003556
Book TitleNavsuttani
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2000
Total Pages1316
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy