SearchBrowseAboutContactDonate
Page Preview
Page 507
Loading...
Download File
Download File
Page Text
________________ गदराई ३५७ ३६८. से किं तं निरुत्तिए' ? निरुत्तिए - मह्यां शेते महिषः, भ्रमति च रौति च भ्रमरः, मुहुर्मुहुर्लसति मुसलं, कपिरिव' लम्बते 'त्थेति च करोति" कपित्थं, चिच्च करोति खल्लं च भवति चिक्खल्लं, ऊर्ध्वकर्णः उलूकः, खस्य माला मेखला । से तं निरुत्तिए । से तं भावप्पमाणे । 'से तं पमाणेणं" । से तं दसनामे । से तं नामे । । ( नामेत्ति पदं समत्तं । ) उवक्कपाणुओगवारे पमाण-पदं ३६६. से किं तं पमाणे ? पमाणे चउव्विहे पण्णत्ते, तं जहा- १. दव्वप्यमाणे २. खेत्तप्पमाणे ३. कालप्पमाणे ४. भावप्पमाणे ॥ aratमाण-पदं ३७०. से किं तं दव्वष्पमाणे ? दव्वप्यमाणे दुविहे पण्णत्ते, तं जहा - पएस निष्फण्णे य विभागनिष्कण्णे य ॥ ३७१. से किं तं पएस निष्फण्णे ? पएस निष्कण्णे- परमाणुपोग्गले दुपए सिए जाव दसपएसिए संखेज्ज एसिए असंखेज्ज एसिए अनंत एसिए । से तं पएस निष्फण्णे || ३७२. से किं तं विभागनिष्कण्णे ? विभाग निष्फण्णे पंचविहे पण्णत्ते, तं जहा - १. माणे २. उम्माणे ३. ओमाणे ४. गणिमे ५. परिमाणे ॥ ३७३. से किं तं माणे ? माणे दुविहे पण्णत्ते, तं जहा - धन्नमाणप्पमाणे य रसमाणप्पमाणे य ॥ ३७४. से किं तं धन्नमाणप्यमाणे ? धन्नमाणप्पमाणे- दो 'असतीओ पसती" दो पसतीओ सेतिया, चत्तारि सेतियाओ कुलओ, चत्तारि कुलया पत्थो चत्तारि पत्थया आढगं, चत्तारि आढगाई दोणो, सट्ठि आढगाई" जहण्णए कुंभे, असीई आढगाई मज्झिमए कुंभे, आढगसतं उक्कोसए कुंभे, अट्ठआढगसतिए वाहे ॥ ३७५. एएणं धन्नमाणप्पमाणेणं किं पओयणं ? एएणं धन्नमाणप्पमाणेणं मुत्तोली-मुरवइडुर- अलिंद-ओचारसंसियाणं धन्नाणं धन्नमाणप्पमाणनिव्वित्तिलक्खणं" भवइ । सेतं धनमाण पमाणे ॥ ३७६. से किं तं रसमाणपमाणे ? रसमाणप्पमाणे -- धन्नमाणप्यमाणाओ चउभागविवढिए अभितर सिहाजुत्ते रसमाणप्पमाणे विहिज्जइ, तं जहा - चउसट्टिया ४, १. नेरुत्तिए ( क, ख, ग ) । २. लसतीति ( क ) । ३. कपेरिव ( ख, ग ) । ४. x ( ख ); त्थच्च ( ग ) । ५. करोति पतति च ( क ) । ६. चिदिति ( ख, ग ) । ७. से तं प्पमाणे ( क ) । Jain Education International ८. निष्पन्ने ( क ) सर्वत्र । ६. विभंगनिष्फण्णे (चू) सर्वत्र । १०. असईओ पसई ( क ) । ११. आढाई ( ग ) । १२. अववारिसंसियाणं ( क ); अपवारिसं०, अप चारिसं० (क्वचित्) । १३. निव्वत्ति (क) प्रायः सर्वत्र । For Private & Personal Use Only www.jainelibrary.org
SR No.003556
Book TitleNavsuttani
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2000
Total Pages1316
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy