SearchBrowseAboutContactDonate
Page Preview
Page 505
Loading...
Download File
Download File
Page Text
________________ अणुओगदाराई पंचनदं, सत्त गया सत्तगयं, नव तुरगा नवतुरगं, दस गामा दसगाम, दस पुराणि' दसपुरं । से तं दिगू॥ ३५५. से किं तं तप्पुरिसे' ? तप्पुरिसे-'तित्थे कागो तित्थकागो", वणे हत्थी वणहत्थी, वणे वराहो वणवराहो, वणे महिसो वणमहिसो ‘वणे मयूरो वणमयूरो"। से तं तप्पुरिसे ॥ ३५६. से किं तं अव्वईभावे ? अव्वईभावे-'अणुगामं अणुनदीयं अणुफरिहं अणुचरियं"। से तं अव्वईभावें ॥ ३५७. से किं तं एगसेसे ? एगसेसे-जहा एगो पुरिसो तहा बहवे पुरिसा, जहा बहवे पुरिसा तहा एगो पुरिसो। 'जहा एगो करिसावणो तहा बहवे करिसावणा, जहा बहवे करिसावणा तहा एगो करिसावणो । जहा एगो साली तहा बहवे साली, जहा बहवे साली तहा एगो साली"। से तं एगसेसे । से तं सामासिए" ॥ ३५८. से किं तं तद्धितए" ? तद्धितए अट्टविहे पण्णत्ते, तं जहागाहा १. कम्मे" २. सिप्प ३. सिलोए, ४. संजोग ५. समीवओ य ६. संजूहे । ७. 'इस्सरिया ८. वच्चेण य, तद्धितनामं तु अट्ठविहं ॥१॥ ३५६. से किं तं कम्मनामे ? कम्मनामे-'दोसिए सोत्तिए कप्पासिए भंडवेयालिए कोला लिए' से तं कम्मनामे ।। १. पुरा (ग)। कप्पासिए कोलालिए भंडवेयालिए (क); २. दिगुसमासे (क)। तणहारए कट्ठहारए पत्तहारए दोसिए (ख, ३. तप्पुरिसे समासे (क)। ग), अत्र क्वापि 'तणहारए' इत्यादिपाठो ४. तित्थे काओ तित्थकाओ (क)। दृश्यते, तत्र कश्चिदाह-नन्वत्र तद्धितप्रत्ययो ५. वणे मोरो वणमोरो (ख, ग)। न कश्चिदुपलभ्यते तथा वक्ष्यमाणेष्वपि 'तुनाए ६. तप्पुरिसे समासे (क)। तंतुवाए' इत्यादिषु नायं दृश्यते तत्किमित्येवं७. अव्वईभावे समासे (क)। भूतनाम्नामिहोपन्यासः ? अत्रोच्यते, अस्मादेव ८. अणुणइया अणुगामो अणुफरिया अणुचरिया सूत्रोपन्यासात् तुणानि हरति-वहतीत्यादिक: (क)। कश्चिदाद्यव्याकरणदृष्टस्तद्धितोत्पत्तिहेतुभूतोऽर्थो ६. अव्वईभावे समासे (क)। द्रष्टव्यः, ततो यद्यपि साक्षात्तद्धितप्रत्ययो १०. द्रष्टव्यम्-सू० ५२८ । नास्ति तथापि तदुत्पत्तिनिबन्धनभूतमर्थमाश्रि११. एवं करिसावणो साली (क) । त्येह तन्निर्देशो न विरुध्यते, यदि तद्धितोत्पत्ति१२. समासिए (क)। हेतुरर्थोस्ति तर्हि तद्धितोपि कस्मान्नोत्पद्यत इति १३. तद्धियए (क)। चेत् ? लोके इत्थमेव रूढत्वादिति ब्रमः, १४. कम्म (क)। १५. संबूहे (हा) सर्वत्र । अथवा अस्मादेवाद्यमुनिप्रणीतसूत्रज्ञापकादेवं १६. इस्सरिअ अवच्चेण (ग)। जानीया:-तद्धितप्रत्यया एवामी केचित् प्रति१७. तणहारए कट्टहारए पत्तहारए दोसिए सोत्तिए प्रत्तव्या इति (हे)। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003556
Book TitleNavsuttani
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2000
Total Pages1316
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy