________________
अणुओगदाराई
३४६
वेलणओ रसो जहा
कि लोइयकरणीओ', लज्जणीयतरं' लज्जिया 'मो त्ति ।
वारेज्जम्मि गुरुजणो, परिवंदइ जं वहूपोत्ति ॥२॥ ३१५. बीभच्छरसलक्खणं
असुइ-कुणव-दुईसण-संजोगब्भासगंधनिप्फण्णो ।
निव्वेयविहिंसालक्खणो रसो होइ बीभत्सो ॥१॥ बीभत्सो रसो जहा--
असुइमलभरियनिज्झर, सभावदुग्गंधिसव्वकालं पि ।
धण्णा उ सरीरकलिं, बहुमलकलुसं' विमुंचंति ॥२॥ ३१६. हासरसलक्खणं
रूव-वय-वेस-भासाविवरीयविलंबणास
हासो मणप्पहासो, पगासलिंगो रसो होइ ॥१॥ हासो रसो जहा
पासुत्त-मसीमंडिय"-पडिबुद्धं देयरं" पलोयंती ।
ही ! जह थण-भर-कंपण-पणमियमझा हसइ सामा ।।२।। ३१७. करुणरसलक्खणं
पियविप्पओग-'बंध-वह-वाहि'२-विणिवाय-संभमुप्पन्नो ।
सोइय-विल विय-पव्वाय"-रुण्णलिंगो रसो करुणो ॥१॥ करुणो रसो जहा
पज्झाय-किलामिययं, बाहागयपप्पुयच्छियं बहुसो ।
तस्स विओगे" पुत्तिय५ ! दुब्बलयं ते मुहं जायं ॥२॥ १. लोइयकरणीयाओ (क); लोइयकिरियाओ ६. बहुमलकिलेसं (ख, ग); वृत्तिकृताप्यत्र (ख, ग, हा)।
वाचनान्तरसूचना कृतास्ति-एवं वाचनान्त२. लज्जणतरगं ति (क, हा); लज्जणयतरं ति (चू) राण्यपि भावनीयानि (हे)। ३. वृत्त्योः 'भवामि' इति व्याख्यातमस्ति । अस्या- १०. मसीमंडिया (क)।
नुसारेण 'होमि' इति पाठः संभाव्यते । ११. देवरं (ख, ग)। ४. वारिज्जंमि (क)।
१२. बांधवव्याधि (हा)। ५. बहुप्पोत्तं (ख, ग, हे)।
१३. पण्हाय (ख, ग); अत्र ‘म्ल' धातोः 'पव्वाय' ६. कुणिम (ख, ग, चू)
आदेशो जातोस्ति-म्लेर्वापव्वायौ (हेम० ७. निव्वेय+अविहिंसालक्खणो-निवेयविहिंसा- ८।४।४८)। लक्खणो।
१४. विओए (क)। ८. हु (ख, ग)।
१५. पुत्तय (क); पुत्तया (ख, ग)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org