SearchBrowseAboutContactDonate
Page Preview
Page 496
Loading...
Download File
Download File
Page Text
________________ ३४६ अणुओगदाराई उर-कंठ-सिर-विसुद्धं', च' गिज्जते' मउय-रिभिय-पदबद्धं । समतालपदुक्खेवं', सत्तस्सरसीभरं गीयं ॥७॥ अक्खरसमं पदसम, तालसमं लयसमं गहसमं च । निस्ससिउस्ससियसमं, संचारसमं सरा सत्त ॥८॥ निहोसं सारवतं च हेउजुत्तमलंकियं । उवणीयं सोवयारं च, मियं महुरमेव य॥६॥ समं अद्धसमं चेव, सव्वत्थ विसमं च जं । तिण्णि वित्तप्पयाराइं, चउत्थं नोवलब्भई ॥१०॥ सक्कया पायया चेव, भणितीओ होंति 'दोणि वि' । सरमंडलंमि" गिज्जंते, पसत्था इसिभासिया ॥११॥ केसी गायइ महरं ? केसी गायइ खरं च रुक्खं च ? केसी गायइ चउरं ? 'केसी य विलंबियं ? दुतं केसी ? विस्सरं पुण केरिसी ? ॥१२।। सामा" गायइ महुरं, काली" गायइ खरं च रुक्खं च । गोरी" गायइ चउर, काणा य विलंबियं, दुतं अंधा ॥ विस्सरं पुण पिंगला ॥१३॥ सत्त सरा तओ गामा, मुच्छणा एगवीसई । ताणा एगूणपण्णासं, सरमंडलं ॥१४॥ -से तं सत्तनामे ॥ समत्तं ६ १. पसत्थं (ग)। ६. पागया (ग)। २. ४ (क)। १०. दुण्णि उ (ग)। ३. गिज्जंते (क, ख, ग)। ११. सरमंडलं वि (क) । ४. पक्खेवं (क, ग, हे); छटोसविप्पमक्कं १२. केसि विलंबं (ठाणं ७।४८) । (ख); असौ पाठः हारिभद्रीय वृत्तिमनुसृत्य १३. गोरी (क, ख, ग); आदर्शेषु प्रायः 'गोरी स्वीकृतोस्ति। गायइ महुरं' इति पाठो विद्यते । मुद्रितायां ५. गेयं (क, ख, ग)। मलधारिवृत्तौ 'गोरी गायइ महुरं' इति पाठो ६. 'ख' प्रतौ इयं गाथा अत्र नास्ति, किन्तु 'सामा मुद्रितोस्ति, किन्तु हस्तलिखितवृत्तौ 'सामा गायइ महुरं' अस्याः अनन्तरं स्थानाङ्गवत् गायइ महुरं' इति पाठो लभ्यते, स्थानाङ्ग पि किञ्चिद्वर्णभेदेन निम्नप्रकारा वर्तते (७।४८) एष एव पाठो विद्यते, तेनैव 'सामा' तंतिसमं वण्णसमं, पदसमंतालसमं च गहसमं । इति पाठः स्वीकृतः । नीससिऊससिअसमं, संचारसमं सरा सत्त ।। १४. सामा (ख)। ७. सारमंतं (ख)। १५. सामा (क, ग); काली (ख)। ८.१०, ११. एतद् गाथाद्वयं 'ख' प्रतौ नास्ति । १६. सम्मत्तं (क) । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003556
Book TitleNavsuttani
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2000
Total Pages1316
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy