________________
३४४
अणुबोगदाराई गंधारे गीतजुत्तिण्णा', विज्जवित्ती' कलाहिया । हवंति कइणो पण्णा, जे अण्णे सत्थपारगा ॥३॥ 'मज्झिमसरमंता उ", हवंति सुहजीविणो । खायई पियई देई, मज्झिमसरमस्सिओ' ॥४॥ 'पंचमसरमंता उ', हवंति पुहवीपती । सूरा संगहकत्तारो" अणेगगणनायगा ॥५॥ 'धेवयसरमंता उ", हवंति दुहजीविणो । 'साउणिया वाउरिया, सोयरिया य मुट्ठिया॥६॥ 'नेसायसरमंता२ उ, 'हवंति हिंसगा नरा" ।
जंघाचरा लेहवाहा", हिंडगा" भारवाहगा १६११० ।।७।। ३०३. एएसिं णं सत्तण्हं सराणं तओ गामा पण्णत्ता, तं जहा-पज्जगामे मज्झिमगामे
गंधारगामे ॥ ३०४. सज्जगामस्स णं सत्त मच्छणाओ पण्णत्ताओ, तं जहा
मंगी कोरव्वीया 'हरी य", रयणी य सारकता य ।
छट्ठी य सारसी नाम, सुद्धसज्जा य सत्तमा ॥१॥ ३०५. मज्झिमगामस्स णं सत्त मुच्छणाओ पण्णत्ताओ, तं जहा१. गीइजुत्तिण्णा (क)।
६. रेवयसरमंता उ (क, ख, ग); धेवतसर२. वज्जवित्ती (ख, हे, ठाणं ७।४२); मलधारि- संपण्णा (ठाणं ७।४३)। हेमचन्द्रीयवृत्तौ, स्थानाङ्गवृत्तौ च-'वर्य- १०. कलहप्पिया (ठाणं ७।४३) । वृत्तयः-प्रधानजीविकाः' इति व्याख्यातमस्ति, ११. कुचेला य कुवित्तीय, चोरा चंडाल मुट्टिया किन्तु अस्मिन् श्लोके कलाप्रधानानां शास्त्र- (क, ख, ग); साउणिया वग्गुरिया, सोयप्रधानानां च निर्देशो वर्तते, तस्मिन् प्रसङ्गेऽत्र रिया मच्छबंधा य (ठाणं ७४४३) । 'विज्जवित्ती' (वैद्यवृत्तयः) इति पाठः १२. नेसादस्सरमंता (ख, ग)। समीचीनः प्रतिभाति । आदर्शद्वये असौ लब्ध १३. होति कलहकारगा (ख, ग)। एव । वृत्तिकारयोः सम्मुखे 'वज्जवित्ती' इति १४. लेहहारा (ख, ग)। पाठः आसीत्, तेन ताभ्यां 'वर्यवृत्तयः' इति- १५. हवंति (ख)। व्याख्या कृता ।
१६. भारयाहिया (क) । ३. मज्झिमसरसंपण्णा (ठाणं ७।४३) । १७. चंडाला मुट्ठिया मेया, जे अण्णे पावकम्मिणो । ४. मज्झम (ग)।
गोघातगा य जे चोरा, सायं सरमस्सिता ।। ५. पंचमसरसंपण्णा (ठाणं ७।४३) ।
(ठाणं ७।४३)। ६. पुहईवई (क)।
१८. संगीतरत्नाकरे (१।४।११) 'मार्गी' इति ७. संगामकत्तारो (क्वचित्); असौ पाठभेद: नाम लभ्यते ।। प्रकरणदृष्ट्या सम्यग् प्रतिभाति ।
१६. कोरवी (ख, ग)। ८. नरनायगा (क)।
२०. हरिया (क)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org