SearchBrowseAboutContactDonate
Page Preview
Page 475
Loading...
Download File
Download File
Page Text
________________ अणुओगदाराई ३२५ नेगम-ववहाराणं अणाणुपुग्विदव्वाइं कालओ केवच्चिरं होंति ? एगदव्वं' पडुच्च अजहण्णमणुक्कोसेणं एक्कं समयं । नाणादव्वाइं पहुच्च सव्वद्धा। 'नेगम-ववहाराणं अवत्तव्वगदव्वाइं कालओ केवच्चिरं होंति ? एगदव्वं पडुच्च अजहण्णमणुक्कोसेणं दो समयं । नाणादव्वाइं पडुच्च सव्वद्धा॥ २१२. नेगम-ववहाराणं आणुपुग्विदव्वाणं अंतरं कालओ केवच्चिरं होइ ? एगदव्वं पडुच्च जहण्णेणं एगं समयं, उक्कोसेणं दो समया । नाणादव्वाइं पडुच्च नत्थि अंतरं। नेगम-ववहाराणं अणाणुपुग्विदव्वाणं अंतरं कालओ केवच्चिरं होइ ? एगदव्वं पडुच्च जहण्णेणं दो समया, उक्कोसेणं असंखेज्जं कालं । नाणादव्वाइं पडुच्च नत्थि अंतरं । नेगम-ववहाराणं अवत्तव्वगदव्वाणं 'अंतरं कालओ केवच्चिरं होई" ? एगदव्वं पडुच्च जहण्णणं एगं समयं, उक्कोसेणं असंखेज्जं कालं । नाणादव्वाइं पडुच्च नत्थि अंतरं । २१३. 'नेगम-ववहाराणं आणुपुग्विदव्वाइं सेसदव्वाणं कइ भागे होज्जापुच्छा । जहेव खेत्ताणुपुवीए ॥ २१४. भावो वि तहेव ॥ २१५. अप्पाबहु पि तहेव णेयव्वं'" । से तं अणुगमे । से तं नेगम-ववहाराणं अणोवणि हिया कालाणुपुव्वी॥ संगहस्स अणोवणिहिय-कालाणपुग्वी-पवं २१६. से किं तं संगहस्स अणोवणिहिया कालाणुपुत्वी ? संगहस्स अणोवणिहिया कालाण पुव्वी पंचविहा पण्णत्ता, तं जहा-१. अट्ठपयपरूवणया २. 'भंगसमुक्कित्तणया ३. भंगोवदंसणया ४. समोयारे ५. अणुगमे । २१७. से किं तं संगहस्स अट्ठपयपरूवणया ? संगहस्स अट्ठपयपरूवणया एयाइं पंच वि दारा जहा खेत्ताणुपुव्वीए संगहस्स तहा कालाणुपुव्वीए वि भाणियव्वाणि, नवरं-ठितीअभिलावो जाव' । से तं अणुगमे । से तं संगहस्स अणोवणि हिया कालाणुपुब्वी । से तं अणोवणिहिया कालाणुपुव्वी ॥ ओवणिहिय-कालाणपुग्वी-पवं २१८. से' किं तं ओवणिहिया कालाणुपुव्वी ? ओवणिहिया कालाणुपुव्वी तिविहा पण्णता, तं जहा–पुव्वाणुपुन्वी पच्छाणुपुव्वी अणाणुपुव्वी ॥ १. एगं दव्वं (क, ख, ग) सर्वत्र । २. अवत्तव्वगदव्वाणं पुच्छा (क) । ३. पुच्छा (क, ख, ग)। ४. अणु० सू० १७२ । ५. अणु० सू० १७३ । ६. अणु० सू० १७४ । ७. भाग भाव बहुं चेव जहा खेत्ताणुपुवीए तहा भाणियव्वाइं जाव (ख, ग)। ८. अणु० सू० १७५ । ६. एवमाई जहेव खेत्ताणुपुव्वीए जाव (क) । १०. चूणौ वृत्त्योश्च २१८-२२० सूत्राणि पश्चाद् व्याख्यातानि सन्ति । उत्तरवर्तिसूत्रचतुष्टयं च पूर्व व्याख्यातमस्ति । किन्तु द्रव्यानुपूाः (सू० १४७-१५४) क्षेत्रानुपूाश्च (सू० १७६-१६५) क्रमानुसारेण अस्माभिः आदर्शगत एव पाठः स्वीकृतः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003556
Book TitleNavsuttani
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2000
Total Pages1316
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy