SearchBrowseAboutContactDonate
Page Preview
Page 470
Loading...
Download File
Download File
Page Text
________________ ३२० अणुओगदाराई पुवी वि णेयव्वा । से तं संगहस्स अणोवणिहिया खेत्ताणुपुवी। से तं अणोवणिहिया खेत्ताणुपुव्वी॥ ओवणिहिय-खेत्तापुयी-पर १७६. से कि तं ओवणिहिया खेत्ताणुपुत्वी ? ओवणिहिया खेत्ताणुपुव्वी तिविहा पण्णत्ता, __ तं जहा-पुव्वाणुपुत्वी पच्छाणुपुब्बो अणाणुपुवी ॥ १७७. से किं तं पुव्वाणुपुव्वी ? पुव्वाणुपुव्वी–अहोलोए तिरियलोए उड्ढलोए। से तं पुव्वाणुपुवी ॥ १७८. से कि तं पच्छाणुपुष्वी ? ५च्छाण पुवी-उड्ढलोए तिरियलोए अहोलोए। से तं पच्छाणुपुवी॥ १७६. से किं तं अणाणुपुवी ? अणाणु पुथ्वी-एयाए चेव एगाइयाए एगुत्तरियाए तिगच्छ गयाए सेढीए अण्णमण्णब्भासो दुरूवूणो । से तं अणाणुपुव्वी॥ १८०. अहोलोयखेत्ताणुपुव्वी' तिविहा पण्णत्ता, तं जहा-पुव्वाणुपुव्वी पच्छाणुपुव्वी अणाणुपुवी ॥ १८१. से किं तं पुव्वाणुपुव्वी ? पुव्वाणुपुव्वी- रयणप्पभा सक्करप्पभा वालुयप्पभा 'पंकसटाणे समोतरंति । से तं समोआरे। से किं तं अणाणुपुवी ? अणाणुपुव्वी-एयाए से कि तं अणुगमे ? २-अट्टविहे पण्णत्ते, चेव एगाइयाए एगुत्तरियाए असंखेज्जगच्छ - तं जहा--संतपयपरूवणया जाव अप्पाबहुं गयाए अण्णमण्णब्भासो दुरूवूणो। से तं नत्थि । संगहस्स आणुपुव्विदव्वाइं कि अत्थि ? अणाणुपुवी। नत्थि ? निअमा अस्थि । एवं तिण्णि वि । अहवा ओवणिहिया खेत्ताणुपुव्वी तिविहा सेसदारगाइं जहा दव्वाणुपुवीए संगहस्स तहा पण्णत्ता, तं जहा-पुव्वाणुपुची पच्छाणुपुवी खेत्ताणुपुव्वीए वि भाणिअव्वाइं जाव से तं अणाणुपुवी। अणुगमे (ख, ग); नवरं क्षेत्रप्राधान्यादत्र से कि तं पुव्वाणुपुवी? २ अहोलोए इत्यादि'तिपएसोगाढा आणुपुवी जाव असंखेज्ज- पाठः स्वीकृतपाठवत् (१७७ से १६१ सूत्रपएसोगाढा : आणुपुव्वी एगपएसोगाढा अणा पर्यन्तं) वाच्यः । अस्यां वाचनायां स्वीकृतणुपुव्वी दुपएसोगाढा अवत्तव्वए' इत्यादि वक्त- पाठस्य १९२-१६५ एतानि सूत्राणि न पठनीव्यम् (हे)। यानि । १. अतः परं केषुचिदादर्शषु भिन्ना वाचना मलधारिहेमचन्द्रसूरिणाप्यस्य पाठान्तरस्य दृश्यते-से किं तं पुवाणुपुव्वी ? पुव्वाणु- सूचना कृतास्ति-अत्र च क्वचिद्वाचनान्तरे पुव्वी-एगपएसोगाढे जाव असंखेज्जपएसो- एकप्रदेशावगाढादीनामसङ्ख्यातप्रदेशावगाढानगाढे । से तं पुव्वाणुपुवी। तानां प्रथमं पूर्वानुपूर्व्यादिभाव उक्तो दृश्यते, से कि तं पच्छापूवी? पच्छाणुपुवी- सोपि क्षेत्रानुपूर्व्यधिकारादविरुद्ध एव, सुगमअसंखेज्जपएसोगाढे जाव एग पएसोगाढे । से त्वाच्चोक्तानुसारेण भावनीय इति । तं पच्छाणुपुवी। २. अहोलोए (क, ग)। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003556
Book TitleNavsuttani
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2000
Total Pages1316
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy