SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ ३१८ अणुओगदाराई भागे होज्जा ? असंखेज्जइभागे होज्जा ? संखेज्जेसु भागेसु होज्जा ? असंखेज्जेसु भागेसु होज्जा ? सव्वलोए होज्जा ? एगदव्वं पडुच्च लोगस्स संखेज्जइशागे वा होज्जा, असंखेज्जइभागे वा होज्जा, संखेज्जेसु भागेसु वा होज्जा, असंखेज्जेसु भागेसु वा होज्जा, देसूणे 'लोए वा" होज्जा। नाणादव्वाइं पडुच्च नियमा सव्वलोए होज्जा। नेगम-ववहाराणं 'अणाणुपुन्विदव्वाणं पुच्छा। एगदव्वं पडुच्च नो संखेज्जइभागे होज्जा, असंखेज्जइभागे होज्जा, नो संखेज्जेसु भागेसु होज्जा, नो असंखेज्जेसु भागेसु होज्जा, नो सव्वलोए होज्जा । नाणादव्वाइं पडुच्च नियमा सव्वलोए होज्जा । एवं अवत्तव्वगदव्वाणि वि भाणियव्वाणि ॥ ६६. नेगम-ववहाराणं आणपुन्विदव्वाइं लोगस्स कति भागं फुसंति-किं संखेज्जइभागं फुसंति ? असंखेज्जइभागं फुसंति ? संखेज्जे भागे फुसंति ? असंखेज्जं भागे फुसंति ? सव्वलोग फुसंति ? एगदव्वं पडुच्च संखेज्जइभागं वा फूसंति, असंखेज्जइभागं वा फुसंति, संखेज्जे भागे वा फुसंति, असंखेज्जे भागे वा फुसंति, देसूणं लोगं वा फुसंति । नाणादव्वाइं पडुच्च नियमा सव्वलोगं फुसंति । अणाणुपुविदव्वाई अवत्तव्वगदव्वाइं च जहा खेत्तं नवरं फुसणा भाणियव्वा' ।। .. नेगम-ववहाराणं आणुपुविदव्वाइं कालओ केवच्चिरं होंति ? एगदव्वं पडुच्च जहण्णेणं एगं समयं, उक्कोसेणं असंखेज्जं कालं । नाणादव्वाइं पडुच्च नियमा सव्वद्धा । ‘एवं दोण्णि वि"॥ : १. नेगम-ववहाराणं 'आणपुग्विदव्वाणं अंतरं कालओ केवच्चिरं" होइ ? एगदव्वं पडुच्च जहण्णेणं एगं समयं, उक्कोसेणं असंखेज्ज कालं । नाणादव्वाई पडुच्च नत्थि अंतरं । ‘एवं दोण्णि वि'१॥ । २. नेगम-ववहाराणं आणविदव्वाइं सेसदव्वाणं कइ भागे होज्जा ? 'तिण्णि वि जहा दव्वाणुपुवीए'१२॥ । ३. नेगम-ववहाराणं आणव्विदव्वाइं कयरम्मि भावे होज्जा ? नियमा" साइपारि? एग दव्वं (क, ख, ग)। ६. दवाई कालओ केवच्चिरं अंतरं (क) । २ वा लोए (क)। १०. तिण्हं पि एगं दव्वं (ख, ग)। ३. अणाणुपुव्वीदव्वाइं अवत्तव्वगदव्वाणि य ज हेव ११. x (ख, ग)। हेद्रा तहेव नेयवाणि (क, हेपा) । १२. कि संखेज्जइभागे, एवं पुच्छा निव्वयणं च ४. अणु० सू० १६८ । जहेव हेवा तहेव नेयव्वं । अणाणपूविदव्वाई ५. अस्य सूत्रस्य स्थाने 'क' प्रतौ संक्षिप्तपाठो अवत्तब्वयदव्वाणि वि जहेव हेटा (क) । विद्यते-फुसणा वि तहेव । अणु० सू० १२८ । ६. तिण्हं पि एगं दव्वं (ख) । १३. १२६ सूत्रांके एष पाठः पूर्णोस्ति, अत्र संक्षिप्त: ७ x (क); तिण्हं पि नियमा (ख)। पाठो वर्तते । r. x (ख)। १४. तिण्णि वि नियमा (ख, ग)। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003556
Book TitleNavsuttani
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2000
Total Pages1316
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy