________________
गदराई
१२४. नेगम-ववहाराणं आणुपुव्विदव्वाई लोगस्स 'कति भागे होज्जा" - किं संखेज्जइभागे होज्जा ? असंखेज्जइभागे' होज्जा ? संखेज्जेसु भागेसु होज्जा ? असंखेज्जेसु भागे सु होज्जा ? सव्वलोए होज्जा ? एगदव्वं' पडुच्च लोगस्स' संखेज्जइभागे वा होज्जा, असंखेज्जइभागे वा होज्जा, संखेज्जेसु भागेसु वा होज्जा, असंखेज्जेसु भागेसु वा होज्जा, सव्वलोए वा होज्जा । नाणादव्वाई पडुच्च नियमा सव्वलोए होज्जा ।
गम-ववहाराणं अणाणुपुव्विदव्वाडं लोगस्स 'कति भागे होज्जा" - किं संसेज्जइभागे होज्जा" ? •असंखेज्जइभागे होज्जा ? संखेज्जेसु भागेसु होज्जा ? असंखेज्जेसु भागेसु होज्जा ? सव्वलोए होज्जा ? एगदव्वं पडुच्व लोगस्स' नो संखेज्जइभागे होज्जा, असंखेज्जइभागे होज्जा, नो संखेज्जेसु भागेसु होज्जा, नो असंखेज्जेसु भागे होज्जा, नो सव्वलोएं होज्जा । नाणादव्वाई पडुच्च नियमा सव्वलोए होज्जा । एवं अवत्तव्वगदव्वाणि वि ||
१२५. नेगम-ववहाराणं आणुपुव्विदव्वाइं लोगस्स 'कति भागं फुसंति" - किं संखेज्जइभागं संति ? असंखेज्जइभागं फुसंति ? 'संखेज्जे भागे " फुसंति ? 'असंखेज्जे भागे १२ फुसंति ? सव्वलोगं फुसंति ? एगदव्वं पडुच्च लोगस्स संखेज्जइभागं वा फुसंति, 'असंखेज्जइभागं वा फुसंति, संखेज्जे भागे वा फुसंति, असंखेज्जे भागे वा फुर्सति'", सव्वलोगं वा संति । नाणादव्वाइं पडुच्च नियमा सव्वलोगं फुसंति ।
३११
गम-ववहाराणं 'अणाणुपुव्विदव्वाणं पुच्छा"" । एगदव्वं पडुच्च नो संखेज्जइभागं फुसंति, असंखेज्जइभागं फुसंति नो संखेज्जे भागे फुसंति, नो असंखेज्जे भागे फुसंति, नो सव्वलोगं संति । नाणादव्वाइं पडुच्च नियमा सव्वलोगं फुसंति । एवं अवत्तव्वगदव्वाणि वि भाणियव्वाणि" ।।
१२६. नेगम-ववहारांणं आणुपुव्विदव्वाई कालओ केवच्चिरं" होंति ? एगदव्वं" पडुच्च जहणेण एगं" समयं उक्कोसेणं असंखेज्जं कालं । नाणादव्वाइं पडुच्च नियमा
१. x ( ख, ग ) ; अर्षत्वाद् भवति, अवगाहन्ते इति यावत् (वृ ) ।
२. संखेज्जइमे भागे ( क ) ।
३. असंखेज्जइमे भागे ( क ) ।
४. एगं दव्वं (क, ख, ग ) ।
५. x ( क, ख, ग )
६. चिन्हाङ्कितः पाठः आदर्शेषु नोपलभ्यते, किन्तु 'क' प्रतौ आनुपूर्वी प्रश्ने 'कति भागे होज्जा' इति पाठो लभ्यते स चात्रापि तथैव युज्यते, इत्यस्माभिः स्वीकृत: ।
७. सं० पा० - होज्जा जाव सव्वलोए । ८. X ( क, ख, ग ) ।
Jain Education International
६. एवं अवत्तव्वगदव्वाइं भाणियव्वाई ( ख, ग ) । १०. x ( क, ख, ग ) |
११. संखेज्जभागे (क) ।
१२. असंखेज्जधागे ( क ) ।
१३. जाव ( ख, ग ) ।
१४. दव्वाई लोगस्स कि संखेज्जइभागं फुसंति जाव सव्वलोगं फुसंति ( ख, ग ) ।
१५. एवं अवत्तव्वगदव्वाई भाणियव्वाइं ( ख, ग ) । १६. केवचिरं ( ख, ग ) सर्वत्र । १७. एगं दव्वं (क, ख, ग ) । १८. एक्कं ( क ) ।
For Private & Personal Use Only
www.jainelibrary.org