SearchBrowseAboutContactDonate
Page Preview
Page 457
Loading...
Download File
Download File
Page Text
________________ अणुओदारा ३०७ १०३. से किं तं ठवणाणुपुव्वी ? ठवणाणुपुव्वी -- जण्णं कटुकम्मे वा चित्तकम्मे वा पोत्थकम्मे वा लेप्पकम्मे वा गंथिमे वा वेढिमे वा पूरिमे वा संघाइमे वा अक्खे वा वराडए वा एगो वा अणेगा वा सम्भावठवणाए वा असम्भावठवणाए वा आणुपुव्वी त्तिठवणा ठविज्जइ । से तंठवणाणुव्व । १०४. नाम-वणाणं को पइविसेसो ? नामं आवकहियं ठवणा इत्तरिया वा होज्जा कहिया वा° । वी-पदं १०५. " से किं तं दव्वाणुपुब्वी ? दव्वाणुपुब्वी दुविहा पण्णत्ता, तं जहा - आगमओय नोआगमओ य ॥ १०६. से किं तं आगमओ दव्वाणुपुव्वी ? आगमओ दव्वाणुपुव्वी - जस्स णं आणुपुव्वी त्ति पदं सिक्खियं ठियं जियं मियं परिजियं नामसमं घोससमं अहीणक्खरं अणच्चक्खरं अव्वाइद्धक्खरं अक्खलियं अमिलियं अवच्चामेलियं पडिपुण्णं पुडिपुण्णघोसं कंठो विप्प मुक्कं गुरुवायणोवगयं, से णं तत्थ वायणाए पुच्छणाएं परियट्टणाए धम्म कहाए, तो अणुप्पेहाए । कम्हा ? अणुवओगो दव्वमिति कट्टु ॥ १०७. नेगमस्स एगो अणुवउत्तो आगमओ एगा दव्वाणुपुब्वी, दोण्णि अणुवउत्ता आगमओ दोणीओ वीओ, तिण्णि अणुवउत्ता आगमओ तिष्णीओ दव्वाणुपुव्वीओ, एवं जावइया अणुवउत्ता तावइयाओ ताओ नेगमस्स आगम ओ दव्वाणुपुब्वीश्रो । एवमेव ववहारस्स वि । संगहस्स एगो वा अणेगा वा अणुवउत्तो वा अणुवउत्ता वा आगमओ दव्वाणुपुव्वी वा दव्वाणुपुब्वीओ वा, सा एगा दव्वाणुपुब्वी । उज्जुसुयस्स गो अणुवत्त आगमओ एगा दव्वाणुपुव्वी, पुहत्तं नेच्छइ । तिण्हं सद्दनयाणं जाणए अणुवउत्ते अवत्थू । कम्हा ? जइ जाणए अणुवउत्ते न भवइ । सेतं आगम ओ ॥ १०८. से किं तं नोआगमओ दव्वाणुपुव्वी ? नोआगमओ दव्वाणुपुव्वी तिविहा पण्णत्ता, तं जहा - जाणगसरीरदव्वाणुपुव्वी भवियसरीरदव्वाणुपुव्वी जाणगसरीर-भवियसरीर- वतिरित्ता दव्वाणुपुब्वी ॥ १०६. से किं तं जाणगसरीरदव्वाणुपुव्वी ? जाणगसरीरदव्वाणुपुब्वी - आणुपुव्वोत्त पयत्था हिगार जाणगस्स जं सरीरयं ववगय-चुय चाविय चत्तदेहं जीवविप्पजढं सेज्जागयं वा संथारगयं वा निसीहियागयं वा सिद्धसिलातलगयं वा पासित्ता गं कोइ वएज्जा - अहो णं इमेणं सरीरसमुस्सएणं जिणदिट्ठेणं भावेणं आणुपुब्वी ति पयं आघवियं पण्णवियं परूवियं दंसियं निदंसियं उवदंसियं । जहा को दिट्ठतो ? महुकुंभे आसी, अयं घयकुंभे आसी । से तं जाणगसरीरदव्वाणुपुव्वी ॥ ११०. से किं तं भवियसरी रदव्वाणुपुव्वी ? भवियसरी रदव्वाणुपुव्वी - जे जीवे जोणिजम्मण १. सं० पा०- ० - दव्वाणुपुव्वी जाव से किं तं । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003556
Book TitleNavsuttani
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2000
Total Pages1316
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy