________________
बत्तीसइमं अज्झयणं (पमायट्ठाणं)
२१५
६४. भावे अतित्ते य परिग्गहे य सत्तोवसत्तो न उवेइ तुढेि ।
अतुट्टिदोसेण दुही परस्स लोभाविले आययई अदत्तं ॥ ६५. तण्हाभिभूयस्स अदत्तहारिणो भावे अतित्तस्स परिग्गहे य ।
मायामुसं वड्ढइ लोभदोसा तत्थावि दुक्खा न विमुच्चई से ।। ६६. मोसस्स पच्छा य पुरत्थओ य पओगकाले य दुही दुरते ।
एवं अदत्ताणि समाययंतो भावे अतित्तो दुहिओ अणिस्सो।। ६७. भावाणुरत्तस्स नरस्स एवं कत्तो सुहं होज्ज कयाइ किंचि ? ।
तत्थोवभोगे वि किलेसदुक्खं निव्वत्तई जस्स कएण दुक्खं ।। ६८. एमेव भावम्मि गओ पओसं उवेइ दुक्खोहपरंपराओ ।
पदुट्ठचित्तो य' चिणाइ कम्मं जं से पुणो होइ दुहं विवागे ।। ६६. भावे विरत्तो मणुओ विसोगो एएण
दुक्खोहपरंपरेण । न लिप्पई भवमज्भे. वि संतो जलेण वा पोक्खरिणीपलासं ।। १००. एविदियत्था य मणस्स अत्था दुक्खस्स हेउं मणुयस्स रागिणो ।
ते चेव थोवं पि कयाइ दुक्खं न वीयरागस्स करेंति किंचि ।। १०१. न कामभोगा समयं उति न यावि भोगा विगई उति ।
जे तप्पओसी य परिग्गही य सो तेसु मोहा विगई उवेइ ।। १०२. कोहं च माणं च तहेव मायं लोहं दुगुंछं अरइं रइं च ।
हासं भयं सोगपुमित्थिवेयं नपुंसवेयं विविहे य भावे ।। १०३. आवज्जई एवमणेगरूवे एवंविहे कामगुणेसु सत्तो।
___ अन्ने य एयप्पभवे विसेसे कारुण्णदीणे हिरिमे वइस्से ।। १०४. कप्पं न इच्छिज्ज सहायलिच्छू पच्छाणुतावेय' तवप्पभावं ।
एवं वियारे अमियप्पयारे आवज्जई इंदियचोरवस्से ।। १०५. तओ से जायति पओयणाई निमज्जिउं मोहमहण्णवम्मि ।
सुहेसिणो दुक्खविणोयणट्ठा' तप्पच्चयं उज्जमए य रागी ।। १०६. विरज्जमाणस्स य इंदियत्था सद्दाइया तावइयप्पगारा ।
न तस्स सव्वे वि मणुण्णयं वा निव्वत्तयंती अमणुण्णयं वा । १०७. एवं ससंकप्पविकप्पणासो' संजायई समयमुवट्ठियस्स ।
____ 'अत्थे असंकप्पयतो" तओ से पहीयए कामगुणेसु तण्हा ।। १. उ (अ)।
इ, उ, ऋ, सु, स, बृ, चू); विकप्पणासो, २. पच्छाणुतावेण (सु)।
अत्थे असंकप्पयतो (बपा); बहवृत्तः पाठा३. दुक्खविमोयणाय (बृपा) ।
न्तरे मूलपाठत्वेन स्वीकृते । अत्रास्ति कारणं । ४. तप्पच्चया (बृपा)।
पाठान्तरस्वीकारेण अर्थस्य सम्यक् प्रतिपत्ति५. वण्णाइया (बृपा)।
भवति । वृत्त्यादिसम्मतः पाठः अस्वाभावि६, ७. 'विकप्पणासु, अत्थे य संकप्पयओ (अ, आ, कोस्ति, अर्थोपि नोपपद्यते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org