SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ बत्तीसइमं अज्झयणं (पमायट्ठाणं) २१५ ६४. भावे अतित्ते य परिग्गहे य सत्तोवसत्तो न उवेइ तुढेि । अतुट्टिदोसेण दुही परस्स लोभाविले आययई अदत्तं ॥ ६५. तण्हाभिभूयस्स अदत्तहारिणो भावे अतित्तस्स परिग्गहे य । मायामुसं वड्ढइ लोभदोसा तत्थावि दुक्खा न विमुच्चई से ।। ६६. मोसस्स पच्छा य पुरत्थओ य पओगकाले य दुही दुरते । एवं अदत्ताणि समाययंतो भावे अतित्तो दुहिओ अणिस्सो।। ६७. भावाणुरत्तस्स नरस्स एवं कत्तो सुहं होज्ज कयाइ किंचि ? । तत्थोवभोगे वि किलेसदुक्खं निव्वत्तई जस्स कएण दुक्खं ।। ६८. एमेव भावम्मि गओ पओसं उवेइ दुक्खोहपरंपराओ । पदुट्ठचित्तो य' चिणाइ कम्मं जं से पुणो होइ दुहं विवागे ।। ६६. भावे विरत्तो मणुओ विसोगो एएण दुक्खोहपरंपरेण । न लिप्पई भवमज्भे. वि संतो जलेण वा पोक्खरिणीपलासं ।। १००. एविदियत्था य मणस्स अत्था दुक्खस्स हेउं मणुयस्स रागिणो । ते चेव थोवं पि कयाइ दुक्खं न वीयरागस्स करेंति किंचि ।। १०१. न कामभोगा समयं उति न यावि भोगा विगई उति । जे तप्पओसी य परिग्गही य सो तेसु मोहा विगई उवेइ ।। १०२. कोहं च माणं च तहेव मायं लोहं दुगुंछं अरइं रइं च । हासं भयं सोगपुमित्थिवेयं नपुंसवेयं विविहे य भावे ।। १०३. आवज्जई एवमणेगरूवे एवंविहे कामगुणेसु सत्तो। ___ अन्ने य एयप्पभवे विसेसे कारुण्णदीणे हिरिमे वइस्से ।। १०४. कप्पं न इच्छिज्ज सहायलिच्छू पच्छाणुतावेय' तवप्पभावं । एवं वियारे अमियप्पयारे आवज्जई इंदियचोरवस्से ।। १०५. तओ से जायति पओयणाई निमज्जिउं मोहमहण्णवम्मि । सुहेसिणो दुक्खविणोयणट्ठा' तप्पच्चयं उज्जमए य रागी ।। १०६. विरज्जमाणस्स य इंदियत्था सद्दाइया तावइयप्पगारा । न तस्स सव्वे वि मणुण्णयं वा निव्वत्तयंती अमणुण्णयं वा । १०७. एवं ससंकप्पविकप्पणासो' संजायई समयमुवट्ठियस्स । ____ 'अत्थे असंकप्पयतो" तओ से पहीयए कामगुणेसु तण्हा ।। १. उ (अ)। इ, उ, ऋ, सु, स, बृ, चू); विकप्पणासो, २. पच्छाणुतावेण (सु)। अत्थे असंकप्पयतो (बपा); बहवृत्तः पाठा३. दुक्खविमोयणाय (बृपा) । न्तरे मूलपाठत्वेन स्वीकृते । अत्रास्ति कारणं । ४. तप्पच्चया (बृपा)। पाठान्तरस्वीकारेण अर्थस्य सम्यक् प्रतिपत्ति५. वण्णाइया (बृपा)। भवति । वृत्त्यादिसम्मतः पाठः अस्वाभावि६, ७. 'विकप्पणासु, अत्थे य संकप्पयओ (अ, आ, कोस्ति, अर्थोपि नोपपद्यते । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003556
Book TitleNavsuttani
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2000
Total Pages1316
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy