SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ १९४ उत्तरज्झयणाणि भत्तपच्चक्खाणे ४० सब्भावपच्चक्खाणे ४१ पडिरूवया ४२ वेयावच्चे ४३ सव्वगुणसंपण्या ४४ वीयरागया ४५ खंती ४६ मुत्ती ४७ अज्जवे' ४८ मद्दवें ४६ भावसच्चे ५० करणसच्चे ५१ जोगसच्चे ५२ मणगुत्तया ५३ वइगुत्तया ५४ कायगुत्तया ५५ मणसमाधारणया ५६ वइसमाधारणया ५७ कायसमाधारणया ५८ नाणसंपन्नया ५६ दंसणसंपन्नया ६० चरित्तसंपन्नया ६१ सोइंदियनिग्गहे ६२ चक्खिदियनिग्गहे ६३ घाणिदिय निग्गहे ६४ जिब्भिदियनिग्गहे ६५ फासिंदियनिग्गहे ६६ कोहविजए ६७ माणविजए ६८ मायाविजए ६६ लोहविजए ७० पेज्जदोस मिच्छादंसणविजए ७१ सेलेसी ७२ अकम्मया ७३ ॥ २. संवेगेणं भंते ! जीवे किं जणयइ ? संवेगेणं अणुत्तरं धम्मसद्धं जणयइ । अणुत्तराए धम्मसद्धाए संवेगं हव्वमागच्छइ, अनंताणुबंधिकोहमाणमायालोभे खवेइ, कम् न बंधइ, तप्पच्चइयं च णं मिच्छत्तविसोहि काऊण दंसणाराहए भवइ । दंसणविसोहीए य णं विसुद्धाए अत्थेगइए तेणेव भवग्गहणेणं सिज्झइ । सोहीए य णं त्रिसुद्धा तच्च पुणो भवग्गहणं नाइक्कमइ || ३. निव्वेएणं भंते ! जीवे किं जणयइ ? निव्वेएणं दिव्वमाणुसतेरिच्छिएसु कामभोगेसु निव्वेयं हव्वमागच्छइ, सव्वविसएसु विरज्जइ । सव्वविसएसु विरज्जमाणे आरंभपरिच्चाय' करेइ | आरंभपरिच्चायं करेमाणे संसारमग्गं वोच्छिदइ, सिद्धिमग्गे पडिवन्ने य भवइ ॥ 1 ४. धम्मसद्धाए णं भंते ! जीवे किं जणयइ ? घम्मसद्धाए णं सायासोक्खेसु रज्जमाणे विरज्जइ, आगारघम्मं च णं चयइ अणगारे णं जीवे सारीरमाणसाणं दुक्खाणं छेयणभेयण संजोगाईणं वोच्छेयं करेइ अव्वाबाहं च सुहं निव्वत्तेइ ॥ ५. गुरुसा हम्मिय सुस्सूसणयाए णं भंते ! जीवे किं जणयइ ? गुरुसाहम्मियसुस्सूसणयाए णं विणयपडिवत्ति जणयइ । 'विणयपडिवन्ने य णं" जीवे अणच्चासायणसीले नेरइयतिरिक्खजोणियमणुस्सदेवदोग्गईओ निरु भइ, वण्ण संजलणभत्ति बहुमाणयाए मणुस्सदेवसोग्गईओ निबंधइ,'सिद्धि सोग्गई' च विसोहेइ । पसत्थाइं च णं विणयमूलाई सव्वकज्जाई साहेइ । अन्ने य बहवे जीवे विणइत्ता भवइ || ६. आलोयणाए णं भंते ! जीवे किं जणयइ ? आलोयणाए णं मायानियाणमिच्छादंसणसल्लाणं मोक्खमग्गविग्घाणं अनंतसंसारवद्धणाणं उद्धरणं करेइ, उज्जुभावं च १. पडिवणया (ऋ) । २. संपुण्णया ( अ, आ, इ, बृ) । ३. मद्दवे ( अ, सु, बृ) । ४. अज्जवे (अ, सु, बृ) । ५. नवं च कम्मं ( अ, आ, इ ) । Jain Education International ६. आरंभपरिग्गह ( अ ) । ७. निव्विते (ऋ) । ८. विन्नणं (ऋ) 1 १०. बद्धमाणा ( अ ) । ११. चणं (उ, ऋ, स ) । For Private & Personal Use Only www.jainelibrary.org
SR No.003556
Book TitleNavsuttani
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2000
Total Pages1316
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy