SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ विसइमं अज्झयणं महानियंठिज्जं १. सिद्धाणं नमो किच्चा संजयाणं च भावओ । अत्थधम्मगई तच्चं अणुसद्धि सुणेह मे ॥ २. पभूयरयणो राया सेणिओ मगहाहिवो। विहारजत्तं निज्जाओ मंडिकुच्छिसि चेइए ।। ३. नाणादुमलयाइण्णं नाणापक्खिनिसेवियं । ___ नाणाकुसुमसंछन्नं उज्जाणं नंदणोवमं ।। ४. तत्थ सो पासइ साहं संजयं सुसमाहियं । निसन्नं रुक्खमूलम्मि सकमालं सहोइयं ।। ५. तस्स रूवं तु पासित्ता राइणो तम्मि संजए । ____ अच्चंतपरमो आसी अउलो रूवविम्हओ॥ ६. अहो! वण्णो अहो! रूवं अहो ! अज्जस्स सोमया । ____ अहो ! खंती अहो ! सुत्ती अहो ! भोगे असंगया ॥ ७. तस्स पाए उ वंदित्ता काऊण य पयाहिणं । नाइदूरमणासन्ने' पंजली पडिपुच्छई ।। ८. तरुणो सि अज्जो! फव्वइओ भोगकालम्मि संजया । ' उवट्ठिओ' सि सामण्णे एयमळं सुणेमि ता॥ ६. अणाहो मि महाराय ! नाहो मज्झ न विज्जई । अणुकंपगं सुहिं वावि 'कंचि नाभिसमेमहं" ।। १०. तओ सो पहसिओ राया सेणिओ मगहाहिवो । एवं ते इड्ढिमंतस्स कहं नाहो न विज्जई ।। ११. होमि नाहो भयंताणं भोगे भुंजाहि संजया ! । मित्तनाईपरिवुडो माणुस्सं खु सुदुल्लहं ॥ १. गतं (अ); मई (बृपा)। ४. कंचीनाहि तमे महं (ब, स); कंची नाभिस२. निसण्णो नाइदूरंमि (आ)। मेमहं (बृपा); नाभिसमेम+ अहं = नाभि३. उवहितो (बपा)। समेमहं। १५८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003556
Book TitleNavsuttani
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2000
Total Pages1316
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy