________________
तेरसमं अज्झयणं चित्तसम्भूइज्जं
१. जाईपराजिओ खलु कासि नियाणं तु हत्थिणपुरम्मि । चुलणीए
बंभदत्तो उववन्नो पउमगुम्माओ ।। २. कंपिल्ले
संभूओ चित्तो पुण जाओ पुरिमतालम्मि । __ सेट्टिकुलम्मि विसाले धम्मं सोऊण पन्वइओ॥ ३. कंपिल्लम्मि य नयरे समागया दो वि चित्त-सम्भूया । ___ सुहदुक्खफलविवागं
कहेंति ते एक्कमेक्कस्स ॥ ४. चक्कवट्टी महिड्ढीओ बंभदत्तो
महायसो । भायरं
गणं इम
वयणमब्बवी॥ ५. आसिमो भायरा दो वि अन्नमन्नवसाणुगा अन्नमन्नमणरत्ता
अन्नमन्नहिएसिणो ६. दासा दसणे आसी मिया कालिंजरे नगे। ____ हंसा
मयंगतीरे सोवागा' कासिभूमिए । ७. देवा या देवलोगम्मि आसि अम्हे महिडिढया । ___'इमा नो" छट्ठिया जाई अन्नमन्नेण जा विणा ॥
'कम्मा नियाणप्पगडा तुमे राय! विचितिया । तेसि
फलविवागेण विप्पओगमुवागया" ६. सच्चसोयप्पगडा
कम्मा मए पुरा कडा । ते अज्ज परिभुंजामो किं नु चित्ते वि से तहा?॥ १०. सव्वं सुचिण्णं सफलं नराणं कडाण कम्माण न मोक्ख अत्थि ।
अत्थेहि कामेहि य उत्तमेहिं आया ममं पुण्णफलोववेए । १. मयंगतीराए (अ, उ, ऋ)।
४. इमा मे (ब); इमा णो (बृपा) । २. चंडाला (उ, ऋ)।
५. ४ (चू)। ३. वि (उ)।
५
॥
१२९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org