SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ अट्टमज्झयणं (आयारपणिही ) || २३. न य भोयणम्मि गिद्धो अफासुयं न भुंजेज्जा २४. सन्निहिं च न कुव्वेज्जा मुहाजीवी २५. लहवित्ती चरे उंछं अयं पिरो । कीयमुद्दे सियाहडं 'अणुमायं पि" संजए । हवेज्ज निस्सिए || असंबद्धे सुसंतु अपिच्छे सुहरे सिया । जिणसासणं || नाभिनिवेस | अहियास ॥ अणुग्गए । आसुरत्तं न गच्छेज्जा सोच्चाणं * २६. कण्णसोक्खेहिं' सद्दहिं पेमं दारुणं कक्कसं फासं कारण २७. खुहं पिवासं दुस्सेज्जं सोउन्हं अहियासे' अव्वहिओ देहे दुक्खं २८. अत्थंगयम्मि आइच्चे पुरत्था य आहारमइय सव्वं मणसा वि न २६. अतिति अचवले अप्पभासी" 'हवेज्ज उयरे दंते"" थोवं लद्ध न खिसए ॥ ३०. न बाहिरं परिभवे अत्ताणं" न Sara 'सुयलाभे न मज्जेज्जा जच्चा तव सिबुद्धि" | ३१. से जाणमजाणं वा कट्टु आहम्मियं पयं । संवरे खिप्पमप्पाणं बीयं" तं न समायरे ॥ पत्थए । मियासणे । १. अपुरो ( अ ) । २. अणुमायमवि ( अ ) । ३. सुभरे (अचू ) । ४. सोच्चाण ( अ ) । ५. निशीथ भाष्यचूर्णी (भाग ३, पृ० ४८३ ) वृहत्कल्पभाष्यवृत्ती (भाग २, पृ० २७३, २७४ ) च अस्य श्लोकस्य स्थाने पञ्चश्लोकानां सूचना लभ्यते । प्रस्तुतश्लोके प्रथमश्लोकस्य आद्यं चरणद्वयं तथा पञ्चमश्लोकस्य अन्त्यं चरणद्वयं विद्यते । पूर्णपाठ एवं स्यात् - कण्णसोक्खेहि सद्देहि, पेम्मं णाभिणिवेसए । दारुणं कक्कसं सद्दं, सोएणं अहियासए । चक्खुकतेहि रूवेहि, पेम्मं णाभिणिवेसए । दारुणं कक्कसं रूवं चक्खुणा अहियासए || घाणकंतेहि गंधेहि, पेम्मं णाभिणिवेसए । दारुणं कसं रसं, घाणेणं अहियासए || Jain Education International अरई भयं । महाफलं ॥ ६६ जीहकतेहि रमेहि, पेम्मं णाभिणिवेसए । दारुणं कक्कसं रसं, जीहाए अहियासए || सुहफासेहि कंतेहि, पेम्मं णाभिणिवेसए । दारुणं कक्कसं फासं, कारण अहियासए || सोक्सु° (अच्) । ६. अधियासए ( अचू ) | ७. देह (क, ग, घ ) । ८. वा ( अ ) । ६. माइयं ( क ) । १०. अप्पवादी ( अचू, जिच्) । ११. असंभवे पभूतस्स (अनु) । १२. अप्पाणं ( अचू ) | १३. सुतेण लाभेण लज्जाए जच्चा तवस बुद्धिए ( अचू, जिचू ) । १४. वितियं ( अचू) । For Private & Personal Use Only www.jainelibrary.org
SR No.003556
Book TitleNavsuttani
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2000
Total Pages1316
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy