SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ पंचमं अज्झयणं (पिडेसणा) ११२. वणीमगस्स वा तस्स दायगस्सुभयस्स वा । अप्पत्तियं सिया होज्जा लहत्तं' पवयणस्स वा ॥१२॥ ११३. पडिसेहिए व दिन्ने' वा तओ तम्मि नियत्तिए । उवसंक मेज्ज भत्तट्ठा पाणट्ठाए व संजए ॥१३॥ ११४. उप्पलं' पउमं वा वि कुमुयं वा मगदंतियं । अन्नं वा पुप्फ सच्चितं तं च संलुंचिया दए ॥१४॥ ११५. 'तं भवे" भत्तपाणं तु संजयाण अप्पियं । देतियं पडियाइक्खे न मे कप्पइ तारिसं ॥१५॥ ११६. उप्पलं' पउमं वा वि कुमुयं वा मगदंतियं । अन्नं वा पुप्फ सच्चित्तं तं च सम्मद्दिया दए ॥१६॥ ११७. तं भवे भत्तपाणं तु संजयाण अकप्पियं । देंतियं पडियाइक्खे न मे कप्पइ तारिसं ॥१७।। ११८. सालुयं वा विरालियं कुमुदुप्पलनालियं' । मुणालियं सासवनालियं 'उच्छुखंडं अनिव्वुडं" ॥१८।। ११६ 'तरुणगं वा पवालं रुक्खस्स तणगस्स वा । अम्नस्स वा वि हरियस्स" आमगं परिवज्जए॥१६॥ १२०. तरुणियं व छिवाडि 'आमियं भज्जियं सई"। देंतियं पडियाइक्खे न मे कप्पइ तारिसं ॥२०॥ १. लहुयत्तं (घ)। प्रयोगा उवलबभंति । यथा२. दिण्णं (अचू)। दश धर्म न जानंति धृतराष्ट्र ! निबोधनात् । ३. जिनदासचूणौं अयं श्लोकः षट्चरणात्मको मत्तः प्रमत्त उन्मत्तो, भ्रान्तः क्रुद्धः पिपासितः । लभ्यते स्वरमाणश्च भीरुश्च, चोरः कामी च ते दशः ॥१॥ उप्पलं पउमं वावि, कुमुदं वा मगदंतियं । ४. तारिसं (हाटी)। अण्णं वा पुप्फ सचित्तं तं च संलुचियादए । ५. चूणिद्वयेपि असौ श्लोकः षट्चरणात्मको दंतियं पडियाइक्खे, ण मे कप्पति तारिसं । विद्यतेअगस्त्यसिंहस्थविरेण असौ पाठान्तररूपेण उप्पलं पउमं वा वि, कुमुदं वा मगदंतियं । उद्धृत : अण्णं वा पुष्फ सच्चित्तं तं च सम्मद्दिया दए । एतस्स सिलोगस्स प्रागेणं पच्छद्धं पढंति देंतियं पडियाइक्खे, ण मे कप्पति तारिसं ।। देंतियं पडियाइवखे । तं कि ? संजताणं अकप्पियं पुणो ण मे कप्पति एरिसमिति ६. कुमुयं उप्प” (क, ख, ग, घ) । पुणरुत्तं, तप्परिहरणत्थं पच्छिमद्धेणेव समाण- ७. उच्छुगंडमणि (अचू) । संबंधमतीताणंत रसिलोगसंबंधतं समाणेति, ८. तहेव तरुणगं पवालं, रुक्खस्स वा तणस्स वा। तहा य दिवड्ढसिलोगो भवति, लोगे य मुग्गा- हरितस्स वा वि अण्णस्स (अचू)। यित्थपडिसमाणणेण दिवड्ढसिलोइया ६. आमिगं सतिभज्जितं (अचू, जिचू)। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003556
Book TitleNavsuttani
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2000
Total Pages1316
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy