SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ दसवेआलियं ५६. उग्गमं से पुच्छज्जा कस्सट्ठा केण वा कडं ? । सोच्चा निस्संकियं सुद्धं पडिगाहेज्ज संजए ।। ५७. असणं पाणगं वा वि खाइमं साइमं तहा । 'पुप्फेसु होज्ज उम्मीसं बीएसु हरिएसु वा ।। ५८. 'तं भवे" भत्तपाणं तु संजयाण अकप्पियं । देंतियं पडियाइक्खे न मे कप्पइ तारिसं ।। ५६. असणं पाणगं वा वि खाइमं साइमं तहा । उदगम्मि होज्ज निक्खित्तं उत्तिंगपणगेसु वा ।। ६०. 'तं भवे५ भत्तपाणं तु संजयाण अकप्पियं । देंतियं पडियाइक्खे न मे कप्पइ तारिसं ॥ ६१. असणं पाणगं वा वि खाइमं साइमं तहा । तेउम्मि' होज्ज निक्खित्तं तं च संघट्टिया दए॥ ६२. तं भवे भत्तपाण त संजयाण अकप्पियं । बेतियं पडियाइक्खे न मे कप्पइ तारिसं ।। ६३. एवं उस्सक्किया ओसक्किया उज्जालिया पज्जालिया निव्वाविया । उस्सिचिया निस्सि चिया ओवत्तिया ओयारिया दए । १. से य (जिचू)। असणं पाणगं वा वि, खादिम सादिम तहा। २. कयं (अचू)। अगणिम्मि होज्ज निक्खित्तं, तं च ओसक्किया ३. पुप्फेहिं होज्ज उम्मिस्सं बीएहिं हरिएहिं वा दए । (अचू)। तं च उज्जालिया दए ४. तारिसं (क, अचू); अयं श्लोको जिनदासचूणों तं च विज्झविया , नास्ति । तं च उस्सिचिया , ५. तारिसं (क, अचू); जिनदासचूणौं 'दंतियं तं च उक्कढ़िया पडियाइक्ले न मे कप्पइ तारिसं' चरणद्वयमेव तं च निस्सिचिया विद्यते। .... तं च ओवत्तिया , ६. अगणिम्मि (अचू)। ...... तं च ओतारिया ७. अगस्त्यचूणों एष श्लोको नास्ति व्याख्यातः । जिनदासचूर्णे: पाठे सप्तपदान्येव दृश्यन्ते --- ८. अगस्त्यचूणों उस्सक्कियादिपदानां स्वतन्त्राः १. उस्सिक्किया श्लोका: वर्तन्ते, जिनदासचूर्णावपि । हारि- २. उज्जालिया भद्रीयटीकायां अर्वाचीनादर्शेषु च एकव ३. णिव्वाविया सङ्ग्रहगाथा उपलभ्यते। अगस्त्यचूर्णेः पाठः ४. उस्सिचिया एवमस्ति ५. निस्सिचिया असणं पाणगं वावि, खादिम सादिमं तहा। ६. उव्वत्तिया अगणिम्मि होज्ज निक्खित्तं, तं च उस्सिक्किया ७. ओयारिया। दए । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003556
Book TitleNavsuttani
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2000
Total Pages1316
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy