________________
दसवेआलियं
५६. उग्गमं से पुच्छज्जा कस्सट्ठा केण वा कडं ? ।
सोच्चा निस्संकियं सुद्धं पडिगाहेज्ज संजए ।। ५७. असणं पाणगं वा वि खाइमं साइमं तहा ।
'पुप्फेसु होज्ज उम्मीसं बीएसु हरिएसु वा ।। ५८. 'तं भवे" भत्तपाणं तु संजयाण अकप्पियं ।
देंतियं पडियाइक्खे न मे कप्पइ तारिसं ।। ५६. असणं पाणगं वा वि खाइमं साइमं तहा ।
उदगम्मि होज्ज निक्खित्तं उत्तिंगपणगेसु वा ।। ६०. 'तं भवे५ भत्तपाणं तु संजयाण अकप्पियं ।
देंतियं पडियाइक्खे न मे कप्पइ तारिसं ॥ ६१. असणं पाणगं वा वि खाइमं साइमं तहा ।
तेउम्मि' होज्ज निक्खित्तं तं च संघट्टिया दए॥ ६२. तं भवे भत्तपाण त संजयाण अकप्पियं ।
बेतियं पडियाइक्खे न मे कप्पइ तारिसं ।। ६३. एवं उस्सक्किया ओसक्किया उज्जालिया पज्जालिया निव्वाविया ।
उस्सिचिया निस्सि चिया ओवत्तिया ओयारिया दए । १. से य (जिचू)।
असणं पाणगं वा वि, खादिम सादिम तहा। २. कयं (अचू)।
अगणिम्मि होज्ज निक्खित्तं, तं च ओसक्किया ३. पुप्फेहिं होज्ज उम्मिस्सं बीएहिं हरिएहिं वा दए । (अचू)।
तं च उज्जालिया दए ४. तारिसं (क, अचू); अयं श्लोको जिनदासचूणों
तं च विज्झविया , नास्ति ।
तं च उस्सिचिया , ५. तारिसं (क, अचू); जिनदासचूणौं 'दंतियं
तं च उक्कढ़िया पडियाइक्ले न मे कप्पइ तारिसं' चरणद्वयमेव
तं च निस्सिचिया विद्यते।
.... तं च ओवत्तिया , ६. अगणिम्मि (अचू)।
...... तं च ओतारिया ७. अगस्त्यचूणों एष श्लोको नास्ति व्याख्यातः । जिनदासचूर्णे: पाठे सप्तपदान्येव दृश्यन्ते --- ८. अगस्त्यचूणों उस्सक्कियादिपदानां स्वतन्त्राः १. उस्सिक्किया श्लोका: वर्तन्ते, जिनदासचूर्णावपि । हारि- २. उज्जालिया भद्रीयटीकायां अर्वाचीनादर्शेषु च एकव ३. णिव्वाविया सङ्ग्रहगाथा उपलभ्यते। अगस्त्यचूर्णेः पाठः ४. उस्सिचिया एवमस्ति
५. निस्सिचिया असणं पाणगं वावि, खादिम सादिमं तहा। ६. उव्वत्तिया अगणिम्मि होज्ज निक्खित्तं, तं च उस्सिक्किया ७. ओयारिया। दए ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org