SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ दसवेआलियं ३३. एवं उदओल्ले ससिणिद्धे ससरक्खे मट्टिया उसे । हरियाले हिंगुलए मणोसिला अंजणे लोणे ॥ ३४. गेरुय वण्णिय सेडिय सोरट्ठिय पिट्ठ कुक्कुस कए य । उक्कट्ठमसंसठे संसठे चेव बोधव्वे ।। ३५. असंसद्रुण हत्थेण दवीए भायणेण वा । दिज्जमाणं न इच्छेज्जा पच्छाकम्म जहिं भवे ॥ ३६. संसद्रुण हत्थेण दवीए भायणेण वा । दिज्जमाणं पडिच्छेज्जा जं तत्थेसणियं भवे ।। ३७. दोण्हं तु भुंजमाणाणं एगो तत्थ निमंतए । दिज्जमाणं न इच्छेज्जा छंदं से पडिलेहए ।। ३८. दोण्हं तु भंजमाणाणं दोवि तत्थ निमंतए । दिज्जमाणं पडिच्छेज्जा जं तत्थेसणियं भवे ।। ३६. 'गव्विणीए उवन्नत्थं विविहं पाणभोयणं । भज्जमाणं' विवज्जेज्जा भत्तसेसं पडिच्छए ।। ४०. सिया' य समणट्ठाए गुग्विणी कालमासिणी । उट्ठिया वा निसीएज्जा निसन्ना वा पुणुट्ठए । १. ३३,३४ एते द्वे अपि सङ्ग्रहगाथे स्तः चूर्णिद्वये प्रतीयन्ते एतेषां श्लोकानां सक्षेपीकरणाय सप्तदशश्लोकाः व्याख्याताः सन्ति ... द्वे सङ्ग्रहगाथे विनिर्मिते । अर्वाचीनादर्शेषु एते १. उदउल्लेण हत्थेण, दव्वीए भायणेण वा । एव प्रचलिते स्तः । हारिभद्रीयटीकायामपि एते देंतियं पडियाइक्खे, न मे कप्पति तारिसं ।। एव व्याख्याते। २. ससिणिद्धेण हत्थेण .... २. गुम्विणीयमुवण्णत्थं (अचू)। ३. ससरक्खेण ३. भुंजमाणं (क, ख, ग, घ)। ४. मट्टियागतेण ४. चूणिद्वयेपि ४०-४३ श्लोकानां स्थाने पट्बर५. ऊसगतेण णात्मकं श्लोकद्वयं विद्यते६. हरितालगतेण सिया य समणढाए, गुम्विणी कालमासिणी। ७. हिंगोलुयगतेण , उद्विता वा णिसीएज्जा, णिसण्णा वा पुणटुए। ८. मणोसिलागतेण , देंतियं पडियाइक्खे ण मे कप्पति तारिसं ॥ ९. अंजणगतेण थणगं पज्जेमाणी, दारगं वा कुमारियं । १०. लोणगतेण तं निक्खिवित्तु रोयंतं, आहरे पाण-भोयणं । ११ गेरुयगतेण देंतियं पडियाइक्खे ण मे कप्पति तारिसं ।। १२. वणियगतेण अगस्त्यसिंहस्थविरेण 'थणगं पज्जेमाणी' .१३. सेडियगतेण अस्य श्लोकस्य व्याख्यायां एवं स्पष्टीकृतम्१४. सोरट्ठियगतेण पूव्वभणितं सुत्तसिलोगद्धं वित्तीये अनुसरि१५. पिट्ठगतेण ज्जति१६. कुक्कुसगतेण देतियं पडियाइक्खे, ण मे कप्पति तारिसं । १७. उक्कुटुगतेण अहवा दिवढसिलोगो। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003556
Book TitleNavsuttani
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2000
Total Pages1316
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy