SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ पंचमं अज्झयणं पिंडेसणा : पढमोद्देसो १. संपत्ते भिक्खकालम्मि' असंभंतो अमुच्छिओ। ___इमेण कमजोगेण भत्तपाणं गवेसए ।। २. से गामे वा नगरे वा गोयरग्गगओ मुणी । चरे मंदमणुव्विग्गो अव्वक्खित्तेण' चेयसा ।। ३. पुरओ' जुगमायाए पेहमाणो महिं चरे । वज्जंतो' बीयहरियाई पाणे य दगमट्टियं ।। ४. ओवायं विसमं खाणु विज्जलं परिवज्जए । ___ संकमेण न गच्छेज्जा विज्जमाणे परक्कमे ॥ ५. पवडते व से तत्थ पक्खलंते' व संजए । हिंसेज्ज पाणभूयाई' तसे अदुव थावरे ॥ ६. तम्हा तेण न गच्छेज्जा संजए सुसमाहिए । सह अन्नेण मग्गेण जयमेव परक्कमे ॥ ७. इंगालं छारियं रासिं तुसरासिं च गोमयं । 'ससरक्खेहिं पाएहिं" संजओ तं 'न अक्कमे ॥ १. भिक्खु (क, ग)। चलं कट्ठ सिलं वा वि, इट्टालि वा वि संकमो।। २. अवखित्तेण (अचू); अविक्खित्तेण (ग)। ण तेण भिक्खू गच्छेज्जा, दिट्ठो तत्थ असंजमो । ३. सव्वतो (अचूपा); सव्वत्तो (जिचूपा)। स्वीकृत वाचनायामयं श्लोक : ६५, ६६ ४. °मादाय (अचूपा)। श्लोकयोराद्यस्य आद्यस्य चरणद्वयस्य ५. वज्जितो (अचू)। योगेन किञ्चित् परिवर्तनयुक्तो निष्पन्नो ६. पक्खुलते (अचू)। भवति । अगस्त्यसिंहस्थविरेण भिन्नवाचनाया ७. भूते य (अचू, जिचू)। उल्लेखः कृतोस्ति-अयं केसिंचि सिलोगो ८. अस्य श्लोकस्यानन्तरं अगस्त्यचूणों निम्न- उरि भणिहिति । श्लोको विद्यते ६. ससरक्खेण पाएण (अचू)। १०. नऽइक्कमे (क, ख, ग, घ)। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003556
Book TitleNavsuttani
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2000
Total Pages1316
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy