SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ तइयं अज्झयणं (खुड्डियायारकहा) ८. सोवच्चले सिंधवे लोणे रोमालोणे' य आमए । सामुद्दे पंसुखारे य कालालोणे य आमए । ६. घूवणेत्ति' वमणे य वत्थीकम्म विरेयणे । अंजणे दंतवणे य गायाभंगविभूसणे ॥ १०. सव्वमेयमणाइण्णं निग्गंथाण महेसिणं । 'संजमम्मि य' जुत्ताणं लहुभूयविहारिणं" ॥ ११. पंचासवपरिणाया तिगुत्ता छसु संजया । पंचनिग्गहणा धीरा' निग्गंथा उज्जुदंसिणो॥ १२. आयावयंति गिम्हेसु हेमंतेसु अवाउडा । वासासु पडिलीणा संजया सुसमाहिया । १३. परीसहरिऊदंता' धुयमोहा जिइंदिया । सव्वदुक्खप्पहीणट्ठा 'पक्कमंति महेसिणो" ॥ १४. दुक्कराई करेत्ताणं दुस्सहाइं सहेत य । केइत्य देवलोएसु केई सिझंति नीरया ॥ खवित्ता पुव्वकम्माई संजमेण तवेण य । सिद्धिमग्गमणुपत्ता ताइणो परिनिव्वुडा॥ -त्ति बेमि॥ १५. १. रूमा० (घ, अचू, जिचू) । २. धूमणेत्ति (अचूपा)। ३. उ (अचू)। ४. संजमं अणुपालंता विहारिणो (जिचू)। ५. वीरा (अचू)। ६. गिम्हासु (अचू)। ७. रिवूदंता (अचू)। ८. अगस्त्यसिंहस्थविरेण अस्य पाठस्य स्थाने 'ते वदंति सिवं गति' अस्य चरणस्य व्याख्या कृता । तदनन्तरं मतान्तरस्य उल्लेखः कृतः -केसिंचि 'सिवं गतिं वदंती' ति एतेण फलोवदरिसणोवसंहारेण परिसमत्तमिमम ज्झतणं, इति बेमि त्ति सद्दो जं पुश्वभणितं तेसि वृत्तिगतमिदमुक्कित्तणं सिलोकदुयं । केसिंचि सूत्रम्, जेसि सूत्रं ते पढंति'सव्वदुःखपहीणट्ठा पक्कमति महेसिणो।' अगस्त्यसिंहस्थविरेण 'ते वदंति सिवं गति' अस्यैव चरणस्य व्याख्या पूर्वकृता, एतेन ज्ञायते तन्मतेन अत्रैव अध्ययनपरिसमाप्ति र्जाता। ६. परिनिव्वुड (क, ग, घ, हाटीपा); परिनि व्वुडे (ख); परिनिव्वुए (हाटी)। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003556
Book TitleNavsuttani
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2000
Total Pages1316
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy