SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ १२ आवस्सयं किरियाट्ठाणेहिं । 'चउद्दसहिं' भूयगामेहि पन्नरसहि' परमाहम्मिएहिं । सोलसहि' गाहासोलसएहिं । सत्तरसविहे असंजमे । अट्ठारसविहे अबंभे । 'एगूणवीसाए नायज्झयणेहि । वीसाए असमाहिट्ठाणेहिं । एगवीसाए सबलेहिं । बावीसाए परीसहेहिं । तेवीसाए सुयगडज्झयणेहिं । चउवोसाए देवेहिं । पंचवीसाए" भावणाहिं । छव्वीसाए दसाकप्पववहाराणं उद्देसणकालेहिं । 'सत्तावीसाए अणगारगुणेहि । 'अट्ठावीसतिविहे आयारपकप्पे । “एगणतीसाए पावसुयपसंगेहि''। तीसाए मोहणीयट्ठाणेहिं । एगतीसाए सिद्धाइगुणेहि५ । बत्तीसाए जोगसंगहेहि । तेत्तीसाए" आसायणाहिं अरहंताणं" आसायणाए सिद्धाणं आसायणाए आयरियाणं आसायणाए उवज्झायाणं आसायणाए साहूणं आसायणाए साहुणीणं आसायणाए सावयाणं आसायणाए सावियाणं आसायणाए देवाणं आसायणाए देवीणं आसायणाए इहलोगस्स आसायणाए परलोगस्स आसायणाए केलिपण्णत्तस्स धम्मस्स आसायणाए सदेवमणुयासुरस्स लोगस्स आसायणाए सव्वपाणभूयजीवसत्ताणं आसायणाए कालस्स आसायणाए सुयस्स आसायणाए सुयदेवयाए आसायणाए वापणायरियस्स आसायणाए जं वाइद्धं वच्चामेलियं' होणक्खरं अच्चक्खरं पयहीणं 'विणयहीणं घोसहीणं जोगहीणं सुठ्ठ दिन्नं दुट्ठ पडिच्छियं अकाले कओ सज्झाओ काले न कओ सज्झाओ असज्झाइए सज्झाइयं सज्झाइए न सज्झाइयं, तस्स मिच्छा मि दुक्कडं ।। निग्गंथपावयणे थिरीकरण-सुत्तं 8. नमो चउवीसाए" तित्थगराणं उसभादिमहावीरपज्जवसाणाणं" इणमेव निग्गंथं पावयणं सच्चं अणुत्तरं केवलं" पडिपुण्णं नेआउयं संसुद्धं सल्लगत्तणं५ सिद्धिमग्गं १. चोद्दसहि (चू); चउद्दसेहि (ष)। १४. मोहणिय० (प, ष)। २. 'अण्णे पुण एत्थ चोद्दस गुणट्ठाणाणि वि १५. सिद्धाय० (प, श्र)। पण्णेति, जतो एतेसु वि भूतग्गामा वटुंति ६. तित्तीसाए (प, श्र, ष)। त्ति। (च)। १७. आसायणाए (प, श्र)। ३. पन्नरसेहि (ख)। १८. अरिहंताणं (प, श्र, ष)। ४. सोलसेहि (प, थ) । १६. विच्चामेलियं (च)। ५. सतरसविहे (प, श्र, प)। २०. घोसहीणं जोगहीणं विणयहीणं (च); ६. संजमे (हावृ); उत्तराध्ययने (३१।१३) विणयहीणं जोगहीणं घोसहीणं (प, श्र, ष)। 'तहा अस्संजम्मि य' इति पाठो दृश्यते । २१. चउव्वीसाए (च)। स च स्वीकृतपाठस्य संवादी वर्तते । २२. तित्थयराणं (प, श्र, ष)। ७. पाठान्तरं वा एगूणवीसाहिं नायज्झयणेहि २३. उसभाइ० (प, श्र, ष)। __ एवं अन्यत्रापि द्रष्टव्यम् (हावृ)। २४. केवलियं (प, श्र, ष); भगवती (१७७) ८. एक्क० (चू)। सूत्रे 'निग्गंथे पावयणे सच्चे अणत्तरे केवले' ६. सूय० (प, श्र)। इति पाठो लभ्यते । आवश्यकणि कृतापि १०. पणवीसाए (प)। मुख्यतया 'केवलं अद्वितीयं' इति व्याख्यातम्, ११. सत्तावीसतिविहे अणगारचरित्ते (हाव)। वैकल्पिकरूपेण 'केवलिना वा पण्णत्तं केव१२. अट्टवीसाए आयारपकप्पेहिं (प, श्र, ष)। लियं' इति व्याख्यातम् । १३. एगणतीसाए पावसुअप्पसंगेहिं (ष)। २५. सल्लकत्तणं (च)। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003556
Book TitleNavsuttani
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2000
Total Pages1316
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy