SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ चत्थं अज्झयणं (पडिक्कमणं) अणिच्छियव्वो असमणपाउग्गो" नाणे दंसणे चरिते सुए सामाइए तिन्हं गुत्तीणं चन्हं कसायाणं पंचण्हं महत्वयाणं' छण्हं जीवनिकायाणं 'सत्तण्हं पिंडेसणाणं" अहं वयणमाऊणं नवहं बंभचेरगुत्तीणं दसविहे' समणधम्मे समगाणं' जोगाणं जं खंडिय जं विराहियं, तस्स मिच्छा मि दुक्कडं । इरियावहिय-सुतं ४. इच्छामि पडिक्कमिउं इरियावहियाए विराहणाए गमणागमणे पाणक्कमणे बोयक्कमणे हरियक्कमणे" मोसा- उत्तिग-पणग-दगमट्टी-मक्कडासंताणासंकमणे" जेमे जीवा विराहिया 'एगिंदिया बेइंदिया तेइंदिया चउरिदिया पंचिदिया " अभिया" वत्तिया लेसिया" संघाइया" संघट्टिया परियाविया किलामिया उद्दविया, ठाणाओ ठाणं कामिया, जोवियाओ ववरोविया, तस्स मिच्छा मि दुक्कडं । सेज्जा - अइयार - पडिक्कमण-सुतं ५. इच्छामि पडिक्क मिउं पगामसेज्जाए" निगामसेज्जाए" उव्वट्टणाए " परिवट्टणाए " आउंटणाए पसारणाए छप्पइय संघट्टणाए " कुइए" कक्कराइए छीए जंभाइए 'आमोसे, सस रक्खामोसे, आउलमाउलाए सोयणवत्तियाए, इत्थी विप्परिया सिआए १. अणायारो अणिच्छितो असमणपायोग्गो (चू); असमणपाउग्गो अणायारो अणिच्छियव्वो (हावृ) । २. महव्वताणं (चू ) । ३. सत्तण्हं पाणेसणाणं (चूपा); अतोग्रे'सप्तानां पानैषणानां' केचित् पठन्ति (हावृ ) । ४. ० मादीणं ( चू) । ५. दसविधे (चू) । ६. 'समणाणं एते सामणा । के ते ? जोगा । केय ते ? तिणि गुत्तीओ जाव समणधम्मो । अण्णे पुण भणंति - समणाणं जोगाणं ति ये चान्येप्यनुक्ताः श्रमणयोगाः एतेस जोगाणं' (चू); 'ये श्रामणा योगाः, श्रमणानामेते श्रामणाः, तेषां श्रामणानां योगानाम्' [हावृ] । ७. खंडितं (चू) । ८. विराधितं (च्) । Jain Education International ६ ६. पडिक्कमितुं (चू) । १०. हरित० ( चू) । ११. मक्कडग + संताणगमक्कडासंताणा । अपदे सन्धिर्वर्तते । १२. एगिंदिया जाव पंचिदिया (चू) । १३. अभिहता (चू) । १४. लिसिता (चू) । १५. संघातिता (चू) । चूर्णो प्रायो यकारस्थाने तकारी विद्यते । १६. १८. १६. २०. २१. २२. १७. ० सिज्जाए (ष) । उव्वत्तणाए (चू); संथारा उवट्टणाए (ष) । परियत्तणाए (च) ; परिअट्टणाए (ष) । छप्पई संघ० (ष); चूणों एष पाठो नास्ति व्याख्यातः । कुयितं (च) ० आउल माउलताए सोवणंतिए (चू); एते य आमोसादी तिण्णि आलाबगा केइ न पति (चू) । For Private & Personal Use Only www.jainelibrary.org
SR No.003556
Book TitleNavsuttani
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2000
Total Pages1316
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy