SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ आवस्सयं आरोग्ग'-बोहिलाभ, समाहिवरमुत्तमं दितु ॥६॥ चंदेसु निम्मलयरा, आइच्चेसु अहियं पयासयरा" । सागरवरगंभीरा, सिद्धा सिद्धि मम दिसंतु ।।७॥ ३. चंदेहि (चू, दि, ष, वृपा, हावृपा)। ४. आइच्चेहिं (चू, दि)। ५. पगासकरा (चू); पभासयरा (हावृ); पयासयरा (हावृपा)। १. आरुग्ग (क)। २. आरुग्गबोहिलाभं समाहिवरमुत्तमं च मे दितु । किं नु हु निआणमेअं ति ? विभासा इत्थ कायया ।। भासा असच्चमोसा नवरं भत्तीइ भासिया एसा । न ह खीणपिज्जदोसा दिति समाहिं च बोहिं च ।। जं तेहिं दायव्वं तं दिन्नं जिणवरेहि सन्वेहिं । दसणनाणचरित्तस्स एस तिविहस्स उवएसो।। भत्तीइ जिणवराणं खिज्जति पूव्वसंचिआ कम्मा । आयरिअनमुक्कारेण विज्जा मंता य सिझंति ।। भत्तीइ जिणवराणं परमाए खीणपिज्जदोसाणं । आरुग्गबोहिलाभं समाहिमरणं च पावति ।। (आनि० १०६४-१०६८) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003556
Book TitleNavsuttani
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2000
Total Pages1316
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy