________________
आवस्सयं
आरोग्ग'-बोहिलाभ, समाहिवरमुत्तमं दितु ॥६॥ चंदेसु निम्मलयरा, आइच्चेसु अहियं पयासयरा" । सागरवरगंभीरा, सिद्धा सिद्धि मम दिसंतु ।।७॥
३. चंदेहि (चू, दि, ष, वृपा, हावृपा)। ४. आइच्चेहिं (चू, दि)। ५. पगासकरा (चू); पभासयरा (हावृ);
पयासयरा (हावृपा)।
१. आरुग्ग (क)। २. आरुग्गबोहिलाभं समाहिवरमुत्तमं च मे दितु । किं नु हु निआणमेअं ति ? विभासा इत्थ कायया ।। भासा असच्चमोसा नवरं भत्तीइ भासिया एसा । न ह खीणपिज्जदोसा दिति समाहिं च बोहिं च ।। जं तेहिं दायव्वं तं दिन्नं जिणवरेहि सन्वेहिं । दसणनाणचरित्तस्स एस तिविहस्स उवएसो।। भत्तीइ जिणवराणं खिज्जति पूव्वसंचिआ कम्मा । आयरिअनमुक्कारेण विज्जा मंता य सिझंति ।। भत्तीइ जिणवराणं परमाए खीणपिज्जदोसाणं । आरुग्गबोहिलाभं समाहिमरणं च पावति ।।
(आनि० १०६४-१०६८)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org