SearchBrowseAboutContactDonate
Page Preview
Page 1020
Loading...
Download File
Download File
Page Text
________________ २६ अत्सव-अदिति अत्तव (आत्मबत्) द०८।४८ अत्याहिगार (अर्थाधिकार) अ० ७४,१००,६१०, अत्तसंपग्गहिय (संप्रगहीतात्मन) द. ६।४ सू० ४। ७१४ अत्तागम (आत्मागम) अ० ५५१ अत्थि (अस्थि) दसा० ६॥३. प० २६३. क० ३२६. अत्ताणुसट्टिकार (आत्मानुशिष्टिकार) अ० ३६४ व० ११३१ अत्थिकायधम्म (अस्तिकायधर्म) उ०२८।२७ Vअतीकर (आत्मी+कृ)-अत्तीकरेति नि० ४११ अत्तीकरेंत (आत्मीकुर्वत्) नि० ४११ से ६, ३६ से अत्थिनत्थिप्पवाय (अस्तिनास्तिप्रवाद) नं० १०४, अत्थ (अर्थ) द०१०।१५; चू० २।११. उ० १।२३; अत्थिय (अस्थिक) द०७३ १२।३३, १३।१०,१२; १६१८,६; १८।१३,३४; आत्थयाइ (अस्ति) व० ११२६ से ३०, ४१११ से २०११,१६,२३।३२,८८,२४१८,२६; २६।२१, १७, ५॥११ से १४,१६,२०, ६।४,५,७१२२ ३०।११,३२।१,३,४,१००,१०७. अ० ३१२१२. Vअत्थीकर (अर्थी । कृ) --अस्थिकरेति नि० ५५१,७०६,७१४,७१५४. वसा० ४।१६; ४।१३ १०।३५. २० ३५,२२२,२८८ अत्थीक रेत (अर्थीकूर्वत) नि०४।१३ से १६,४६ अत्थ (अत्र) द० ३।१४. उ० ७।१४. नं० गा० से ५३ ४१; सू० २५,३३,३८,५४. अनं० ८. जोनं० अत्थुग्गह (अर्थावग्रह) नं० ४०,४२ १०. दसा० १०।२३. व. ११२६ अत्योगह (अर्थावग्रह) ५० ६,३८ अत्थओ (अर्थतस्) उ० २८.२३ अथव्वणवेय (अथर्ववेद) प०६ अत्थंगय (अस्तंगत) द०८।२८ अथिर (अस्थिर) उ०१७।१३. नि० १४१८ अत्यंत (अस्तान्त) उ० १७।१६ १८।४० अत्थत्थिय (अर्थाथिक् ) दसा० १०॥१८ अदंसण (अदर्शन) उ० ३२।१५ अत्थनिउर (अर्थनिकुर) अ० २१९,४१७ अदंसणि (अदर्शनिन्) उ० २८१३० अत्थनिउरंग (अर्थनिकुराङ्ग) अ० २१६,४१७ अदंसणिज्ज (अदर्शनीय) उ० १२१७ अत्थनिज्जवय (अर्थनिर्यापक) दसा० ४८ अदटुं (अदृष्ट्वा ) उ० ४।५ अदत्त (अदत्त) उ० १२।१४,४१, १६।२७; अस्थम (अस्तम+इ) --अत्थमेज्जा बसा० २५२५, ३०१२; ३२।२६,३१,४२,४४,५५,५७, ७१२० अत्थमण (अस्तमन) ५० २७ ६८,७०,८१,८३,६४,६६. नि० २०२० अत्थ मिय (अस्तमित) क० ५।६ से ६. नि० अदत्तहारि (अदत्तहारिन्) उ० ३२।३०.४३,५६, १०।२५ से २८ ६६,८२,६५ अत्थरय (आस्तरक) ५० ४२ अदय (अददत् ) उ० १५।११ अत्थलाभ (अर्थलाम) प०६,३८,४७ अदित (अददत्) उ० ६।४० अत्थलोल (अर्थलोल) उ० २६१४८ अदिट्ठ (अदृष्ट) आ० ४।६ नं० ३८।२. वसा० अत्थविणिच्छय (अर्थविनिश्चय) द० ८।४३ ४।१७. नि० १२।३०; १७।१५२ अत्थसंजुत्त (अर्थसंयुक्त) द० ५।१४३ अदिट्ठधम्म (अदृष्टधर्मन्) द० ६।४० अत्थसत्थ (अर्थशास्त्र) नं० ३८।४ अदिण्णादाण (अदत्तादान) क० ६२ अत्थागम (अर्थागम) अ० ५५० . अदिति (अदिति) अ० ३४२११ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003556
Book TitleNavsuttani
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2000
Total Pages1316
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy