________________
सुरपण्णत्ती
दशोत्तरं योजनशतमबाधया कृत्वा अत्रान्तरे सर्वोपरितनं तारारूपं ज्योतिश्चक्रं चारं चरति । तथा सुरविमाणातो इत्यादि । ता इति तस्मात्सूर्यविमानादूद्धर्वमशीतियोजनान्यबाधया कृत्वा अत्रान्तरे चन्द्रविमानं चारं चरति । एवं जहेव जीवाभिगमे तहेव नेयव्वमिति एवमुक्तेन प्रकारेण यथैव जीवाभिगमेऽभिहितं तथैव ज्ञातव्यम्। १६१ चंवृ पत्र १६१
सूवृ पत्र २७१ एवमवतेन प्रकारेण एतेनानन्तरोदितेनाभिलापेन एवं-उक्तेन प्रकारेण एतेनानन्तरोदितेनाभिलापेन या एव तृतीये प्राभूते द्वादशप्रतिपत्तयः उक्तास्ता तृतीयप्राभतप्राभतोक्तप्रकारेण द्वादशप्रतिपत्तिएव इहापि ज्ञातव्याः नवरमनेन क्रमेण ज्ञातव्या- विषयं सकलमपि सूत्र नेतव्यं, तच्चैवम्-.-'सत्तचंदा श्चतुर्थ्यां प्रतिपत्तौ प्रत्येक सप्त चन्द्रा: सूर्याश्च सत्त सूरा' इति, एगे पुण एवमाहंसू ता सत्त.. वक्तव्याः । पंचम्यां दश एवं यावद् द्वादश्यां प्रतिपत्तौ द्वाशप्ततं चन्द्रसहस्रं द्वासप्तसूर्यसहस्रमिति । तत्र चैवमभिलाप: एगे पुण एवमासु । ता सत्त....." चंवृ पत्र १६१
१६।१ सूवृ पत्र २७२ ता जंबूद्दीवे णं दीवे दो चंदा इत्यादि अत्र जहा 'ता जंबुद्दीवे णं दीवे दो चंदा इत्यादि, जम्बूद्वीपे जीवाभिगमे जाव ताराओ ति वचनं सूत्रं पाठो द्वौ चन्द्रौ........ द्रष्टव्यः । दो चंदा पभासिंसु वा पभासिति वा । दो सूरिया तवयंसु वा तवयंति वा तवइस्संति वा । छप्पन्नं णक्खत्ता जोगं जोएंसु वा जोयंति वा जोइस्संति वा । छावत्तरं गहसयं चारि चरिंसु वा चरिस्संति वा। एगं सयसहस्सं बत्तीसं च सहस्सा नव सया पन्नासा तारागणकोडिकोडीणं सोमंसु वा सोभिस्संति वा दो चंदा दो सूरा नक्खत्ता खलु हवंति छप्पन्ना । बावत्तरं गहसयं, जंबूदीवे वियारी णं ॥ एगं च सयसहस्सं तेत्तीसं खलु भवे सहस्साई। नवसयसया पन्नासा, तारागणकोडिकोडीणं ॥ इति । अस्य व्याख्या द्वौ चंद्रो... चंवृ पत्र १६२।१
सूवृ पत्र २७३ ता लवणे समुद्दे चत्तारि चंदा पभासिंसु वा जाव ता लवणेणं समुद्दे इत्यादि सुगम, लवणसमुद्दे ताराउत्तिवचनं......." । इदं सकलमपि सूत्रं सुगमं चत्वारः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org